पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४४ ऋग्वेदे सभाप्ये या शची॑य॒ मारु॑ताय॒ स्वभा॑नः॑वे॒ श्रवोऽर्मृत्यु धुव॑त । या सृ॑ळीकै म॒रु तु॒राणां या सु॒म्नैरे॑व॒याव॑री ॥ १२ ॥ या। शर्षीिय | मारु॑ताय । स्वऽमा॑नवे | श्रवः॑ः | अमृत्यु | धुक्षेत t या । मृ॒के ! म॒रु॒तम् । तु॒राणा॑म् | या | सुन्नैः । ए॒व॒ऽयावरी ॥ १२ ॥ [ अ ४, अ ८, ६ ३. स्कन्द० 'या कि करोति | उच्यते - या शर्धाम बलाय भारताय मरूसमूहलक्षणाय स्वभानवे - दौम्याय धनः मनम् समृवलक्षणं पृष्ट्युदकळक्षणं वा धमृत्यु कार्यशब्दोऽयं कारणे प्रयुक्तो 'जलोदकं पादरोगः' इति यथा| अमृत्युकारणभूतम् धुक्षत दोग्धि या स्वपुन्नाणी मरुताम् सय अमृतं नृष्टदकलक्षणे या दोग्धीत्यर्थः । या च मुळीके सुखे | सप्तमीनिर्देशाद् बर्तरा इति चाक्यशेपः । तेनतेन उपकारेण सुखे करोतीत्यर्थः । केषाम् । महताम् या चतुराणाम् हिंस- सुणा म्नैः सहयोगलक्षणा तृतीया सुखैः स एवयावरी एवशन्दः कामवचनः यातिरपि अन्तर्णीतण्यर्थः। कामानां पागमयित्री स्तोतून प्रति | सुनानाम् अन्येषां च कामानां स्तनां द्वापयित्रीत्यर्थः । या अक्षय के मरुतां वर्तते याच एक्यावरी, यां सबयां धेनुम् अजध्वं संसृजध्वं भक्तरेण वचसेस्मेत्र यस्छन्दम् अध्याहत्याया ऋचः पूर्वयकवाषमता योज्या | मारुतत्वपक्षे त्वस्व प्रगाथस्य - या शर्धोय मारुवाय धयो वृक्षत या मृळीफें महताम्, तां सयां धेनुम् भजध्वम् संसृजध्वम् च नववरेण वचसा | 'सा या कावि- दिरयेव' मरुत प्राधान्याद् देवताएवं गुणभावश्च धेनोरिति व्याख्येयम् । आदित्यदेवतात्वपक्षे सु - वाधीय भारताय स्वभाव इत्येतैरादित्यसमूह उच्यते इति व्याख्येयम् । कथम् | मरु सम्बन्धी मारुत आादित्यसमूहः । केन सम्बन्धेन सम्बनीत तदीयरसाद्वानलक्षशन | अथवा मारुत इति माँ नाम सेपां स्तुत्यतथा सम्बन्धी मारत आादित्यसमूहः । स्वयं घ दीसत्वात् स्वभानुः तुला दास्यत इत्यमर्थः । या तौः शकः वृष्टयुदुकलक्षणमन दोग्धि, या च गृळीके मस्वाम, आदित्यसमूहसम्बन्धिनां बर्तते, तो सदुभां धेनुं दिवम् अजध्यम् संसृजध्वम् चति । पूर्ववदेव चात्रापि सहुयाया धेनोरप्राधान्यम् आादित्यगणस्यैव प्राधान्याद् देव- तास्वमिति ॥ १२ ॥ वेड० या माहताय घेगाय लभूतदीसमे श्रवणीयम् नमरणं वदेषु पयः धुक्षत। या च मस्ताम् गन्तृणाम् सुवर्ततेमासु सदैव गमनशीशा । यदा माझ्त: भगाभः सदा महतां मातृदात स्तुतिः। अथ पदादित्यः सदा तेषां मानुः । अदिविहिं वृभि भूखा मरुतोरपायामास ॥ १२ ॥ अ॒रदा॑ज॒ाया] घुक्षत द्वि॒ता | धे॒नुं च॑ वि॒श्वतो॑हसमिप॑ च वि॒श्वजसम् ॥ १३ ॥ भाजाय | अयं । घुक्षत । द्विता । धनुमचौहम् | इष॑म् | च । वि॒श्वभौसमम् ॥१३॥ ११. मो. २. माहित] मुझे 'ি; मध्य*ি दि. ७. इदं मध्यात्परमादम्ि 1-1 या पादवि को, १.३. शब्दादाम इनः भूको. ४ मुझ मूको ५. मारित मूको ६६ काि ८.१ प्रस्तावः