पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७, ८) मण्डेलाई 1 इन्द्र॑ । प्र 1 नः॒ । पु॒र॒ए॒ताऽइ॑व । प॒श्य॒ प्र । नः॒ः | न॑य॒ | प्र॒ऽत॒रम् । वय॑ः । अच्छे । भव॑’। सु॒ऽप॒रः । अ॒ति॒ऽप॒ार॒यः । नः॒ः । भव॑ सु॒ऽनीतिः । उ॒त । वि॒मऽनी॑तिः ॥ ७ ॥ . ● स्कन्द्र० हे इन्द्र न. सायें चतुर्थीयम् अस्माकमय पुरएता इव पुरोगामीव प्रपश्य निरीक्षक त्वम् । कम्। सामर्थ्यात् पन्थानम् यथा राज्ञोऽन्यस्य वा कस्यचिद् अमगामी सल्यार्थाय गमनयोग्योऽयं न चेति पूवै पन्थानं निरीक्षेत निरीक्षस्वेत्यर्थः । किञ्च भव त्वम् सुपारः पू पालनपुरणयोः सुष्टु पाऊयिता अतिपारयः शोभनथ पूरपिता कामैः नः भस्माकम् । भव त्वम् अस्माकम् सुनीति नीतिरिति कर्तरि तिच अयम् । शोभनो मेता उपायोपदेशन प्रचयिता सुनीतिः | उत्त-शब्दोऽव्ययें | वामा घननीया सम्भजनीया नीतिरुपायोपदेशो यस्य सः वामनौतिः । सम्भजनीयोपदेशोऽपि भवेत्यर्थः ॥ ७ ॥ किल उ॒रुं नो॑ लो॒कमनु॑ नेपि वि॒द्वान्त्स्व॑र्व॒ज्योति॒रम॑प॑ स्व॒स्ति । ऋ॒ष्वा ते॑ इन्द्र॒ स्थवि॑र॒स्य वा॒हू उप॑ स्थैयाम शर॒णा बृ॒हन्ता॑ ॥ ८ ॥ ६ वेङ्कट० इन्द्र | प्र पत्य अस्मान् पुरोगन्तेव । अनय व अस्मान् भरयन्तम् लभ्युदयम् प्रति । भव सुष्ठ पारयिता अस्माकम्, यस्त्वम् अतिपारयः मक्स स्तोणाम् सोपसर्गेऽपि श. (तु.पा ३, १,१३८ ) छान्दस । अब समयनः अपि घननीयनयनः ॥ ७ ॥ . · उ॒रुम् । नः॒ः । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्व॑ऽवत् | ज्योति॑ः । अभ॑यम् । स्व॒स्ति । शु॒ष्पा । ते॒ । इ॒न्द्र॒ | स्थवि॑रस्य । ब॒ाहू इति॑ । उप॑ । स्थे॒या॒ाम॒ । श॒र॒णा ॥ बृ॒हन्ते ॥ ८ ॥ २११९ 1. भविभूको. २. नन् मूको स्कन्दथ् उहम् विस्तीर्णम् नः अस्मान् लोकन् स्वयम् इन्द्रलोकायं वा अनु नेवि | अदिति पश्चा- आबे नेपोत्यपि लोड छद् । पश्चाद्वय का पात् सामद मरणस्य । मरणोत्तर काळ विस्तीर्ण स्वर्गम् इन्द्रलोकं वात्मानयेत्यर्थः । विद्वान् जानन् । किम् । सामर्थ्याद्र युष्मद्भक्त ताम् अस्माकम् । कीदृशं लोकम् । स्वर्वत् व्यत्यनाथ नपुंसकता स्वर्यन्वम् यावदभिलच्यते सर्व यत्रास्त्रीत्यर्थः । ज्योतिः प्रकाशरूपम् अभवम् भगवर्जितम् स्वस्ति अविनाश विनाशयर्जितम्। सत्र च प्राप्तानाम् अस्माकम् वमयं स्वस्ति च भवतीतिराद्धेतुत्वात् स पुत्राभयं स्वस्ति योग्यते । अथवा स्वर्वदित्यादीनि विलिङ्गवाह सामानाधिकरण्येन लोकविशेषणानि । किं हि । यतउदा. नभ्याइत्यैकवाश्मतां नेतव्यानि | यत्र हरेत् ज्योतिः । स्वरित्या दिव्य उच्यते । रोन को तत् ज्योतिरभयं चाविनाशस्त्र त लोकं भयेति । किस महामै (सु. ध ३,३ महान्तौ प्रभादेन ते तव को । बाहू | उप स्पेयाम इन्वलोकं था यष्टिास्तव तव स्वर्गम् इन्जलोकं या नय स्वभूतौ हे इन्द्र 1 | कीशय स्थविरस्य स्थूलस्य वृद्धस्य पा उपशब्द सामोप्ये माहोः समीपे विमा अपि स्वर्गम् भवत्यर्थः । अथवा टप्पूस्तिष्टः सुपर्धः मरणोत्तरका जीवन्तोऽपि सप बाहू उपस्थयाम स्ट्यामेत्याशा । ३.भूको. ४.४. ज्योविवार दि ५. माहित मुको.