पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाव्ये [ अ४, अ ७, म ३०. खड्गस्य मुखमुच्यते । इइ प्राथम्यसामान्याद मे प्रयोगः। उपसाम । यावदुपसो न प्रवर्तन्ते । प्रागू गर्भितशब्दादिव्यर्थः । पूर्व दुक ज्ञायते मेघान्तर्गतम् । पश्चात्पादनाय फोव्यते। स्फोटन- बेलायां च गर्मितशब्दा भवन्ति । यस एवमुच्यते -- उपसामप्रे इति । सोमहंतुवश्चायम् इन्द्रस्य व्यापारस्तद्धेनुकत्वात् सोमस्यैत्रापदिश्यते । अयम् एव महान महत्वगुणः महता रकम्मनेन टभि स्कभि प्रतिबन्ध | प्रतिबन्धनेन उत् द्याम् अस्तनात् उदस्तक्षात् । ऊर्ध्वं यस्मिन् स्थाने धारितवा- नित्यपे. । कथम् । धर्माधर्मांपत्तत्वाद् पुस्कम्भूतस्य । वयोश्च सोमायत्तत्वात् । कीदृशोऽयम् | वृषभः घर्पिता मस्त्यान् देवैरेव मरुद्भिरिन्द्रद्वारेण घा तद्वान् ॥ ५ ॥ ● २११८ बेङ्कट० अयम् लम्भयति लभते या चित्रदर्शनम् उदकम् शुक्लावासस्थानाम् अद्भाम् अनीके 1 होम्य पर्जन्यो वर्षेति । अयम् महान् महता अन्तरिक्षाव्येन स्कम्मनेन उत् अस्वभ्नात लोकम् यशप्रवृत्त मंत्विग्भिस्तद्वानिति | सौम्य समाप्ताः ॥ ५५ ॥ 'इति चतुर्थाष्टके सप्तमाध्याये शिशो वर्ग. ॥ r घृ॒षत् पि॑त्र क॒लशे॒ सोम॑मिन्द्रः॑ वृत्र॒हार सरे वसू॑नाम् । माध्ये॑दिने॒ सव॑न॒ आ वृ॑पस्व रयि॒स्थानो॑ र॒यम॒स्मानु॑ घेहि ॥ ६ ॥ घृ॒षत्। पि॒व॒ । क॒लशै । सो॑म॑म् । इ॒न् । च॒न॒ऽहा | र॒ | स॒ऽअरे । वसू॑नाम् । माध्य॑दिने॑ । सर्व॑ने । आ । वृ॑ष॒त्व॒ | र॒वि॒ऽस्थान॑ः । र॒यिम् । अ॒स्मानु॑ । धे॒हि॒ ॥ ६ ॥ स्कन्द० 'अत ऊर्ध्वमनादिष्टम्' इत्यनादेशात् पराकच ऐन्या 'अगति क्षेत्रम्' इत्यतः (ऋ६,४७,२०) । धृषत् एष्टं प्रगल्भं निइशङ्कम् पिद कल्ो । कलशशब्दोऽयं द्रोणकलको कलंशस्थानीये या प्रदे "वर्तते । पाने" श्च कलशस्याधिकरणाबसम्भवात् एकवाक्यताप्रसिद्धयर्थं यच्छन्दावध्याहार्यो | द्रोणकर कलशस्थानीये था भद्दे यस्तमिति । अथदा तृतीयायें सहमीयम् । द्रोणकलशेन कलशस्थानीमेन था प्रहेणेति । कि पियामि | उच्यते- मोमम् हे इन्द्र || योऽद्द कोश | उच्यत- हा वृत्रस्सा- सुरस्य शत्रूणां वा हन्ता हे शूर समरे समामे वसूनाम् धनाना सम्बन्धिनि । धनार्थी म सद्‌मामस्तवेत्यर्थं । वष पियामि | उच्यते - माध्यदिने सबने माध्यन्दिनसवताये यशागे । मापा । किं तईि । आ ऋषख आसिञ्चस्व । बहुसोमं पियत्यय भासिन्य च र विस्थान सर्वधनानां स्थानभूत त्वम् रयिम् धनम् अस्मासु धेहि स्थापय धनम् अस्मभ्यम् देहीत्यर्थः ॥ ६ ॥ थेङ्कट० घृष्टम् पिव बल्शे स्थितम् सोमम् इन्द्र || शत्रुहा शुर। समामे बसूनाम् अर्थाय प्रवृत्ते ॥ माध्यैदिन सबने आ सिञ्चस्व जठरे सोमम् । गर्वा रविस्थानभूत स्वम्" रयिम् अस्मासु दि ॥ ६ ॥ ● इन्द्र॒ प्र णैः पु॒रय॒तेव॑ पश्च॒ म नो॑ नय प्रत॒रं बस्यो अच्छे । भवः॑ सु॒प॒ारो अ॑तिपार्॒यो नो॒ भवा॒ा सुनी॑ति॑िरु॒त इ॒मनी॑तिः ॥ ७ ॥ 2 १-१, व्यादप्रयोग को. मूको. १.६. माहित] मूको 10. रेघाना दिल, २. ते वा मूको. ३ रुभ° को ४.वि एवं पं. ५ स ८. "भिकरणारी मो. ९९भूको.