पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८९ सु. ४४, गं १६ ] पर्छ मण्डलम् स्तूयमानो या अस्माभिः | गन्ता धास्तु यज्ञम् अस्मदीयम् परावतः चित् दूरादपि अच्छ बाप्तुम् । किम् | यज्ञमेव वा सोमं था। सभेवडयें अच्छशब्दः | अभिगन्ताऽस्तु यक्षमिति । कीयाः | वसुः प्रशस्तः वसुमान् वा । धीनाम् कर्मणां प्रज्ञान वा अविता रक्षिता कारुघायाः स्तोतृभ्यो दावा धनानाम् ॥ १५ ॥ वेङ्कट ... ॥ १५ ॥ इति चतुर्थाष्टके सप्तमाध्याये अष्टादशो वर्ग १ ॥ इ॒दं त्यत् पात्र॑मिन्द॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपाय। मत्स॒द् यथा॑ सौमन॒साय॑ दे॒वं व्यस्मद् द्वेषो॑ यु॒यव॒द् व्यः ॥ १६ ॥ इ॒दम् । त्यत् । पात्र॑म् ॥ इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यन् । अ॒मृत॑म् । अ॒पायि॒ । मत्स॑त् 1 यथा॑ । स॒ौम॒न॒साय॑ । दे॒वम् । वि | अ॒स्मत् । द्वेष॑ः । यु॒यव॑त् । वि | अंह॑ः ॥ १६ ॥ स्कन्द्र० तच्छन्दधुतेर्योग्यार्थसम्बन्धो यच्छन्दोध्याहार्य पद् अस्माभिरुपक रिपतम् इदम् त्यत् तत् पान महाख्यम् इन्द्रपानम् इन्द्रो येन यस्मिन् वा पियति तदिन्दपानम् इन्द्रस्य श्रियम् इटम् अमृतम् सृष्टम् नमरणहेतुकं वा अपायि पीतम् । क्रेन | सामर्थ्याद् इन्द्रेण पानार्थम् इन्द्राय दत्तमित्यर्थः । कथा पुनरपाधि | मत्सत तर्पयति यथा । किमर्थम् । सौमनसाय सौमनसे चित्तपरितोषः तस्मै | कम् | देवम् इन्द्रम् स इदानीं नृतः अस्मत् अस्मत्त द्वेष द्वेष्टन् अस्माकम् वि युग्रवत् । विपूर्वी यौतिः पृथग्भावार्थः । अत्यपृथक् करोतु । गंहः पापं च पृथक्करोतु ॥ १६ ॥ वेङ्कट व्रत इदम् पानीयम् इन्द्रस पानाईम् इन्द्रस्य त्रियम् सोमाःमकम् अमृतम् इन्द्रेण पीतम् क्षस्तु मादयेत् गया सुननरत्वाय देवम् । इन्द्रः पृथक् करोतु च अस्मतः द्वेषः अंहः च ॥ १६ ॥ ए॒ना म॑न्द॒ानो ज॒हि शि॑र॒ शत्रूञ्जमिमजा॑मि॑ म॒घवन्न॒मित्रा॑न् । अ॒भिषेणाँ अ॒भ्याईदेदि॑शाना॒ान्॒ परा॑च इन्द्र॒ प्र मृ॑णा जुही च॑ ॥ १७ ॥ ए॒ना । म॒न्दानः ] ज॒हि । ङ्कुर॒ । शत्रून् । ज॒ामिम् ॥ अजा॑निम् । म॒व॒ऽव॒न् । अ॒मित्रा॑न् । अ॒भि॒ऽसेनान् । अ॒भि । आ॒ऽदेदिंशानान् । परोचः | इन्द्रु | म | मृण | जहि ॥ ८ ॥ १७ ॥ स्कन्द० एना अनेन प्रकृतेन पात्रेण मन्दानः शृप्यन् जदि भारय हे शा! शत्रून् शातयितघ्यान् जागिम् अजामिम् जामिः समानजातीयः बहुवचनस्य स्थाने एकवचनम् । समानजातीयान् स मानजातीयांव| धनवन् ! अमित्रान् अभिषेणान् अभिगतसेनान् अभि आदेदिशानान् दिश विसर्जने अभिसृजत किम् । सामर्थ्याच् पराचः परागामिनः पराङ्मुसान् प्रकारैः था। है इन्द्र ! प्र मृण मृण हिंसायाम् | अकर्पेण साडय जहि च भराती: श्रीलेः थः सामध्यमान्तविण्यर्थः । आदि ध धमय छ । नाशयेत्यर्थः ॥ १७ ॥ १ अछदः मूको. २-२ नास्ति मूको. ३. पश्मि मूको. मूको ६ मास्ति मूको ७ सितमूको. [[-२६१ ४. तेन मूको. ५. नरोत