पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rock ऋग्वेदे सभाष्ये [ अ४, अ ५ व १८. 1 स्कन्द० हे अध्यय| वीर! स्वकर्मकरणशूर ! महे महत इन्द्रस्य अर्थाय सुतानाम् पष्ठीनिर्देशादे- क्रदेशमिति शेषः । अभिपुतानां सोमानाम् एकदेशम् इन्द्रार्थसिद्रांशलक्षणम् प्र भर प्रापय आव नीयेशम् । किं कारणम् । सः हि अस्य स इन्द्रोऽस्य सोमस्य राजा ईश्वरः | यः कीदृशः | उच्यते । यः पूर्व्याभिः उत नूतनाभिः गवाभिः गीर्भि: स्तुतिलक्षणाभिः घाविभः यवृभे वर्धते गृणताम् तुताम् ऋणम् स्वभूताभिः । यः पूर्वपिंभि साम्प्रतिकैच सत्यत इत्यर्थः ॥ १३ ॥ । घेङ्कट० वीरो वीरपति सोमम् । अध्वर्यो ! वीर! भर महते सोमान् इन्द्राय | सः दि अस्य सुतस्य राजा भवति । यः प्रनाभिः अपि च नूतनाभिः गौर्मिः यायधे हतुवताम् ऋषणम् ॥ १३ ॥ स्य म वर्षीसि वि॒िद्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑यान । तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोम॑ वी॒रायै प्रणे॒ पव॑ध्यै ॥ १४ ॥ .. अ॒स्य । मदे॑ । पु॒र् । वर्षौंसि । वि॒द्वान् | इन्द्र॑ः | वृ॒त्राणि॑ | अ॒प्रति । जघान् । तम् । ॐ इति॑ । प्र । ह॒ोधि॒ । मधु॑ऽमन्तम् अ॒ सोम॑म् | वी॒राय॑ | शिप्रणै | पिब॑ध्ये ॥१४॥ स्कन्द्र० 'तमु प्र होषि' इति तच्छन्दधुतैर्यच्छन्दोऽध्याहाः | "मवे इति' 'यस्य च भावेन (पा २, ३,३७) इत्येवं सप्तमी। रास्ते योग्यलक्षण कियाध्याहार | पथ अस्य सम्यग्धिनि मदे प्राप्ते । सेनान मत सझित्यर्थः । पुरु पुरुष बहूनि वर्षांस रूपनामैतत् । सामथ्र्चाचान्तर्निहित । मावर्धम् | रूपवन्त्यसुरकुलानि विद्वान् | फिम् / सामर्थ्याद असुराणाम् पामरामर्ता तृणां वा भकताम् । इन्द्रः अप्रति क्रियावाचिनः शब्द त्याप्रयोगाद प्रतिशब्दः सधातुमसाधन कियाम, शाह | अप्रतिष्ठमानानि जपान हतवान् | तम् | उ इति पदपूरणः | होषियं लोड । पूर्व- स्यामृचि प्रस्तुतस्याध्वर्योदय' मैषः | प्रकर्येण जुहूधि | कीडशम् मधुमन्तम् स्वादुयुकम्, सोमम् अस्मै इन्द्राय | कोदशाम चौराय झूराय शिप्रिंणे शोभनहनुमते । किमर्थम् | पिमध्ये पातुम् । कथं हुतं सोमम इन्द्रः पवेदित्येवमर्थमित्यर्थः ॥ १४ ॥ 1 पेट० सोमस्य गदे बहूनि वारकाणि विद्वान् इन्द्रा वृत्राणि शत्रून् अप्रविगतोऽन्यैः लघान | तमू एव अस्मै मधुमन्तम् प्र जुहुषि सोमम् वीराय शित्रिणे पातुम् ॥ १४ ॥ पातः॑ सु॒द्रमिन्द्रो॑ अस्तु॒ सोमं॑ हन्ता॑ वृ॒त्रं वने॑ण मन्स॒नः । गन्तो॑ य॒ज्ञं प॑रा॒वत॑श्च॒दच्छा वसु॑ध॒नाम॑वि॒ता क॒ारुघा॑याः ॥ १५ ॥

पास ॥ सु॒तम् । इन्द्र॑ः । अ॒स्तु॒ । सोम॑म् | ह॒न्ता॑ । वृ॒त्रम् | धने॑ण । म॒न्दुसानः | गन् । य॒ज्ञम् । प॒रा॒ऽनत॑ः । चि॒त् । अच्छ॑ । चतु॑ः । धी॒नाम् ॥ अ॒वि॒ता । क॒ारुऽधा॑याः ॥ १५ ॥ स्कन्द पातेश्यादि शाछी मृहू | निश्यम् मयज्ञे पाता सुतम् अभियुतम् सोमम् इन्दः अ हिन्ता पास्तु वृनम् असाच्छवम् बजेण मन्दसानः तृप्यन् प्रकृतेन सोमेन 1. निझाम मूको १. मास्ति मूको. ३. बापू. ४-४. मतिमूको. ५. को. व, पाममांसको ● माहिय मूको. ८. प्रतुकस्यामको. १. मूको.