पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१७६ भाग्वेदे सभाष्ये [ ४१ ] भरद्वाज वाईपन्य ऋषि. 1 इन्द्रो देवता त्रिष्टुप् छन्दः । [ अ४, ७, १३. ॲर्हेळमान॒ उप॑ याहि य॒ज्ञं तु॒म्ये॑ पव॑न्त॒ इन्द॑वः सु॒तास॑ः। गावो न ब॑जि॒न्त्स्मोको अच्छेन्द्रा ग॑हि प्रय॒मो य॒ज्ञिया॑नाम् ॥ १ ॥ अर्हेळमानः । उप॑ । य॒ाहि॒ । य॒ज्ञम् | तु॒म्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ः । गावः॑ः । न । व॒जि॒न् ! स्वम् । ओक॑ः | अच्छे | इन्द्र॑ । आ । गृ॒हि॒ | अ॒थ॒मः । य॒ज्ञिया॑नाम् ॥१॥ 1 स्कन्द० अहेळमान. अक्रुध्यन् उप याहि उपगच्छास्मदीयम् यज्ञम् | कस्मात् । उच्यते- यस्मात् सुभ्यम् पवन्ते यन्ते अक्षरन्ति या इन् सोमाः सुतासः अमिपुताः । कथं पुनरुपयामि । उच्यते – गावः न गात्र इव, यथा गारः ६ वज्रिन्। स्वम् ओकः आरमीय निवासस्थानं गोठाएगम् अच्छानुं शोघ्रमागच्छन्ति तद्वत् हे इन्द्र आ गहि आग | प्रथमः यशियानाम् पष्टयाग्यो देवेभ्यः प्रथमः | माबदेन्ये देवा नागच्छन्ति तावदित्यर्थः । अथवा प्रथमशब्द उत्कृष्टयनमः । यशियानामपि निर्धारणे पो| यज्ञियानां देवानां मध्ये यस्त्वम् उत्कृष्ट इत्यर्थः ॥ १ ॥ { चट० शक्रुध्यन् उप गच्छय तुभ्यम् पवन्ते इन्दवः अभिः पशवः इवं वजिन्! स्वम् गृहम् प्रति इन्द्र! आ गच्छ मुख्यः यशाणाम् ॥ ॥ या ते॑ क॒कुत् सु॒कृ॑ता॒ या वरि॑ष्ठ॒ यथा॒ शश्व॒त् पिव॑सि॒ मध्व॑ ऊ॒र्मम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् सं ते॒ वज्र वर्ततामिन्द्रं ग॒व्युः ॥२॥ ● े या । ते॒ । क॒ारु॒व् । स॒ऽकृ॑ता 1 या 1 वरिष्ठा | ययो | शत् । पित्रे॑सि । भर्खः । ऊ॒र्मिग् । तया॑ । पा॒हि॑ । प्र । ते॒ । अ॒ध्व॒र्युः | अ॒स्पा॒ाद | सम् | ते॒ | यज॑ः वर्तताम् | हुन्द्र | गृ॒युः ॥२॥ 1 1.1. मारित मूडो... विशिविर, 1 एफल्द "या ते कानुन काङ्गच्छन्दोऽथ सामध्यांग्जिावचन जिह्वा सुकृता सुष्टु कृता । केन । सामय विधात्रा त्वमेव था। याच वरिष्ठा उरुशब्दस्यायम् बरादेशः । बरुतमा अत्यन्त वीणों गया व शवत् नित्यं पिदसि मध्वः मधुस्वादस्य सोमस्म 'ऊर्मिम् सहातम, सोमं बहु मिस्यर्थः । तथा पाहि विष अस्मदीयमपि सोमन् | ते सदार्थाय अध्वर्युः प्र अध्यात् प्रस्थितः आइवनीयं प्रति शाखा से सव स्वभूसः बशः सम् वर्ताम् संवर्तन माम उपमहारः। उपसंहृतस्ताव चिधनु यावद सोमं पिमसीरयर्थ । अथवा पर्वत इति गतिम। सामसुरमधेश सद अनुरान् मेघान् बा इन्टिवरयर्थः हे ईन्द्र | मय्यु मोकामः पणशील ॥ १ ॥ ² या उस्तरा मरिष्ठा बशिष्टं हपष्टम् ॥ २ ॥ पै.पो.४.माहितगुको ५. मास्ति गुफो.