सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०,५]] पठ मण्डलम् स्कन्द आ याहि शश्वत् । मा निराश सन् | किन्तर्हि उशता यमाथ झुद्दोऽयं याति प्रकरणादाडूपूर्वार्थे द्रष्टव्यः । सोमं स्तुतीच कामयमानेत लागच्छ है इन्द्र | मद्दा महता मनसा सोमपेयम् सोमः पीयते यस्मितिति तायाम् भस्मदीये यज्ञम् | भागस्य च ब्रह्माणि स्तुतिलक्षणानि उप शृणवः 'उपशृणु मा इमानि नः अस्माकं स्वभूतानि । अथ अनन्तरम् ते तय स्वभूतः यज्ञः स्वभूठायै तन्वे शराय वयः अश्वं सोमलक्षणम् धात् ददातु । यद्यज्ञेऽध्यारोप्यते तच्छरीराय यशो ददात्विति । तुभ्यं यजमानो ददात्वित्पर्थः ॥ ४ ॥ धेर० अद्य व था गच्छ, पुरा च त्वम् इन्द्र | शश्वत् कामयमानेन मद्दता मनसा पातव्यं सोमम् तोऽसि । धागत छा शृणुहि स्तोत्राणि इमानि अस्माकम् । अथ राव अस्माभिरनुष्ठीयमानः यज्ञः पुत्राय भम् प्रयच्छतु ॥ ४ ॥ } 1 २०७५ 'यादि॑न्द्रं दि॒पि पायें यदृध॒ग्यद् वा॒ा स्वे सद॑ने॒ यत्र॒ वासि॑ । अतो॑ नो य॒ज्ञ॒मव॑से॒ नि॒युत्वा॑न्त्स॒जोपा॑ः पाहि गिर्व॑णो म॒रुद्भिः ॥ ५ ॥ 1 यत् । हून्द्र॒ । दि॒वि । पाये॑ । यत् । ऋर्धक् । यत् । वा । स्वे । सद॑ने । यत्र॑ । वा॒ा । अति॑ । अत॑ः । नः॒ः । प॒ज्ञम् 1 अव॑से । नि॒युत्वा॑न् । स॒जोष॑ः । पाहि॒ । वि॒र्वणः । म॒रुत॒ऽभ॑ः ॥५॥ स्वन्द० यचखग्दो यदिशब्दमायें। यदि स्वम् इन्द्र | दिवि धुलोंके पायें पारवितव्ये प्राप्तव्ये पारे वा भवे । उपरिवर्तिनीत्यर्थः । यत् धक् ऋधगिति पृथग्भावदचनः । यदि पृथक् धुलोका- अतः एतच्छन्दोऽयं दन्यत्र कापि, यत् वा यदि वा से आत्मीये सदने स्थाने यन कापि असि यन्त्रेति यच्छन्न उद्देशात् यच्छन्दोद्दिष्टस्य च तच्छन्डेन प्रतिनिर्देशात् राच्छन्दसायें । मुलोकादौ यन्त्र क्वाप्यसि तस्मात् नः अस्माकं स्वभूतम् यज्ञम् अवसे सर्पणापात्मनः नियुत्वान् नियुदास्याभिर्वडवाभिवद्वान् पाछि । अस इत्यपादानपञ्चमीश्रुतेः पातिरत्र गटपर्थ, अनेकार्य- स्वादातूनाम् शुद्धोऽपि चाहपूर्वायें द्रष्टव्यः आगच्छ अथवा अत इत्मपादानश्रुतिसामध्यत् वरसम्बन्धिन आगमनत्याध्याहारः 1 पातिस्तु पानार्थ एव। शुलोकादीनां पत्रासि उतरूपेणार्धमागरम दिद। किम् । सामर्थ्यात् सोमम्। सजोषा सम्मीयमाणः हे गिर्वणः स्तुतिभिः सम्भजनीय स्तुतीनां वा सम्भक्तः ! मरुद्भिः स्वसः ॥ ५ ॥ घेङ्कट० हे इन्द! धुलोकै पारमये भवति, यदि वा अन्यन्न । ऋधक् इति गृथग्भावमाचष्टे यत्, था स्त्रे गृहे, मनवा छासि । अतः अस्माकम् रक्षणाय अश्ववान् महसहिया यज्ञम् भागाय पिय सोमम् गीर्भिननीय ! ॥ ५ ॥ 'इवि चतुर्योधके सप्तमाध्याये द्वादशो यमः ॥ १. बाति फो. २०२. उपभृगुमा मूको स्वसूता मूको. ४. मास्ति लपं. गुको ६६. नाहित मूको. ५ स्वमदार