पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू३३, ४ ] मण्डलम् २०५५ दि बहवो वज्राः । अतो यहुवचनमविरुद्धम् । व्यत्ययेन था। किश्च पृत्सु सामेपु आ वर्षि आदारयसि । तृणाम् द्वितीयायें पष्ठ्येषा | नॄन् शत्रुभूतान् मनुष्यानमुरादीन् हे नृतमा अतिशयेन पुरुष! शूरेत्यर्थः ॥ ३ ॥ चेङ्कट त्वम् तान् इन्द्र उभयान् अमिन्नान् अवधी: दासान् आर्यान् च तदेवा-दास घृणाणि आर्या च शूर! वधः अरण्यानीव सुतीक्ष्णैः आयुधैः । आ दर्षि च नॄन् युद्धेषु नेतृतम! ॥ ३ ॥ स त्वं न॑ इ॒न्द्राक॑वाभिर॒ सखा॑ वि॒श्वायु॑रवि॒ता वृधे भ्रुः । स्व॑पा॑ता॒ यद॒ध्वया॑मसि त्वा॒ यु॒ध्य॑न्तो ने॒मप॑ता पु॒त्सु शूर ॥ ४ ॥ 1 सः । त्वम् ॥ नः॒: 1 इन्द्र॒ । अक॑वाभिः । उ॒त । सखा॑ । वि॒श्वऽओयुः । अ॒वि॒ता । वृ॒धे ॥ भुः । स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । यु॒ध्य॑न्तः | ने॒मऽधि॑ता । पृ॒तु॒ऽसु । शुर् ॥ ४ ॥ ॥ स्कन्द्० तच्छन्दश्रुते प्रच्छन्दः 'सखा विश्वायुः' इत्येतत्सबन्धी अध्याहार्यः । ससा सखिस्थानीयोऽस्माकम् विश्वायुः सर्वत्र गन्ता च यः सः त्वम् नः अस्माकम् हे इन्द्र ! अकवाभिः उत्कृष्वभिः स्तो अतिभिः पाउनेः अबिता रक्षिता वृधे वर्धनाय भूः भव । कथं वयं वर्धेमहि इत्येवमर्थ- मुत्कृष्टैः पालनैः पालपास्मानित्यर्थः । । । उच्यते- स्वर्माता स्वः सबै शत्रुधनम् येन सम्भ- च्यते स स्वपतिः तस्मिन् यत् यवा हृयामसि भाह्वयाम: ? श्वां क्षयं युध्यन्तः युध्यमानाः नेमथिता नैमधिते समामे | सु सङ्क्रामनामैतत् । इद्द तुं नमधितत्यनेन सद्‌मामस्योकत्वात् सत्कारिषु वर्तते । कथम् । पृच्छदात् 'तत्करोति' ( पावा ३,१,२६ ) इति णिच् ण्यन्तात् डिप् सप्तमी चेषे ‘यस्य च भावन मावलक्षणम्' (पा २,३,३७ ) इति । तेश्च लक्षणयोग्यक्रियापदा- ध्याहारः । समाभकारिषु प्राप्त हे शूर विक्रान्त ! ॥ ४ ॥ सर्वाध रक्षिता वर्धनाय भव | चेङ्कट० सः त्वम् असाफम् इन्द्र। अकुत्सिर्वैः रक्षणैः सना यदा सर्वैः सम्भजनीये नेमधितौ सङ्ग्रामे स्वाम् द्वथामः इतनासु युध्यन्तः शुरु इति ॥ ४ ॥ नूनं न॑ इन्द्राप॒राय॑ च स्या॒ा भवो मृळीक उ॒त नो॑ अ॒भिष्टौँ । उ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न् दि॒वि घ्या॑म॒ पाये॑ ग॒ोपत॑माः ॥ ५ ॥ ने॒नम् 1 नः॒ । इ॒न्द्रो॒ । अ॒प॒राप॑ च॒ | स्मा॒ाः | गये॑ । मृ॒कः । उ॒त । नः॒ः । अ॒भि । ह॒त्या ॥ गृ॒णन्त॑ 1 म॒हिन॑स्य । शर्म॑न् । दि॒वि | स्या॒म॒ । पाये॑ । गॊोसऽत॑माः ॥ ५ ॥ सन्निष्टकादवचनः यथा पयं सम्निस्टं श्यम् मूकः सुम्योरि माध्यमान इम्यानपा स्याः मय स्कन्द० नूनम् इति पदपूरणः अरसा है इन्द। अपराय च परशब्दः सन्निकटकालाय | भुर्विमटकालाय चेति पाध्यमेषः । वित्रष्टुं च कालं माग्नुमः । चिरंजीवियोमान् र भद्र मः अस्माकम् अमिष्टो ममिटिः प्रार्थना यागो या सत्र 1. मूफो. २. भइयाम मूको. ३. व्यभ्यन्ता मो.