पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५४ ग्वेराभाग्ये [ अ ४, अ ७, ८ ५० घेङ्कट० गुनहोत्रो भारद्वाजः यः शोजरियतमः शुष्मः इन्द्र | अस्मभ्यम् सुन्छु देि मायस्य च पर्षितः ! सुष्पेषणीयः दानवान् मदाता | सोवश्ष्यस्य युद्धम् यः भगवे शोभनाश्वः युद्धेषु उपद्रयान अमिशन् समानः ॥ ५ ॥ त्वा॑ ह॒ही॒र्य॑न्द्राव॑से॒ विवा॑च॒ो इय॑न्ते चर्म॑णय॒ः शूर॑सातौ । त्त्रं विने॑भि॒र्व प॒र्णीरैशाय॒स्त्वत॒ इत् सन॑वा॒ा वाज॒सव ॥ २ ॥ स्याम् | हि । इ॒न्द्र॒ । अव॑से । विवा॑चः | हव॑न्ते । चर्पूणर्यः । शुरेसाती | स्वम् । विने॑भिः । चि । प॒णीन् । अ॒शायः । स्वाऽज॑तः । इव | सर्नता | वाज॑म् | अवं॑ ॥ २ ॥ 1 · स्कन्द खाम् हि इति पदपूरणः इन्द्र असे पालनाप शारमनः विवाचः विविधवचनाः हवन्ते आह्वयन्ति वर्पणयः मनुष्याः शूरसातौ समामे । किञ्च त्वम् निमः मेधाविभिः अट्टभिः पणन वणिजः मयष्टन वि अशायः चीत्ययमतीध्येतस्य स्थान अतिशाययसि अभिभावयसि । राष्ट्रनमष्ट्रभ्यः उत्कृष्टान करोपीत्यर्थः । किस लोतः त्वया ऊतः पालियः । इत् इति पत्रपूरण: 1 सनिता सम्भवा वाजम् अनम् अर्वा स्वां प्रतिविभिन्ण राव खोता | स्वया पालितोऽ सम्भजत इत्यर्थः ॥ २ ॥ चेङ्कट० लाम् हि इन्द्र | रक्षणाय असुरान् युद्धे विविधं शाययसि विविधवाचः हवन्ते नर्पणमः सुद्धे वम् ध मरुद्भिः सङ्घ खोतः एव भक्ते गन्ता योद्धा पुरुषः सङ्क्रामम् ॥ २ ॥ त्वं ताँ इ॑न्द्रोभयो॑ अ॒भित्र॒ान् दार्सा वृत्राण्याय च शूर | वध॒र्व॑ने॑च॒ सर्वे॑तेभि॒रत्यै॒रा पृ॒त्सु द॑षं नृणां नृतम ॥ ३ ॥ । स्वम् । तान् ॥ इ॒न्छ । उ॒भया॑न् । अ॒मिन् ॥ दासा॑ । वृ॒त्राणि॑ । आयो॑ । च॒ । र । वर्धीः । वना॑ऽइन् 1 द्यु॒ऽधि॑ते॒भः । अत्यः । आ । पूऽनु । दुर्ष 1 नृणाम् ॥ नु॒ऽतम् ॥ ३ ॥ 1 स्कन्द० तश्रुग्यार्थसम्बन्धो यच्छब्दोऽध्याद्दार्थः । ये गय न परिचरन्ति १वम् तान्, हे इन्द्र] उभयान् उभो वक्ष्यमाणावयची येर्पा तान्' उभपेनानुमिवान् मिग्रान् शत्रून् | करामात् । उच्यते-दासा वृनाणि श्वार्या च । दासशब्दोऽत्रासदाचारवचनः । शब्दः शत्रुवचनः | आविष्टलि दुरवाञ्च नपुंसकता। ये श्वासदाचारा खानायः शनवः ये वाss: वान् ए बधो इंसि बनेप बनानि वृक्षसमूहाः तानि तक्षेव भन्यो वा कश्चित सुधिभिः 'धेट् पाने' इत्येतस्यैतद्न्तर्णतण्यर्थस्य रूपम् । सुपायितैः सुनिशितैः तीक्ष्णैरित्यर्थः । अथवा सुधितेभिरिति दघावेर्धारणार्थस्य रूपम्। सुधारितैः सुगृहीतरित्यर्थः । अर्कः अरकान्दो रूपवचनो या 'आकं न पुरो जरिमा विदर्द ( ऋ४,१६,१३) इति वचवचनों था 'हिरण्यवान्, अस्पतकों अमुग्ध्वम्' ( ऋ५०५५,६ ) इति । इह त सामर्थ्याद् बज्रवचनः । बज्रैः इन्द्रस्य ● 1. भर मूको. २, ४ळ, ३-३. वामपरि मूको, ४. माहित] मूको, ५. नानुहिश्राम, मूको. ६. वचनो मूको.