पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १७, मं ४ ] - पाँ मण्डलम् २०३७ वेट नहि खलु ते सबै महिमानं वयं जानीमः, न मघवन् । सर्वे धनवश्वम्, न च भूतनं राधकस्य । न कश्चित् अपश्यत् इन्द्र || व वचम् ॥ ३ ॥ ए॒तत् त्यत् त॑ इन्द्रि॒यम॑णेति॒ ये॒नाम॑घीर्व॒रशँखस्य॒ शेयः॑ः । वज्र॑स्य॒ यत् ते॒ निह॑तस्य॒ शु॒ष्मा॑त् स्व॒नाचिदिन्द्र पर॒मो द॒दार॑ ॥ ४ ॥ ए॒तत् । त्यत् । ते॒ | इ॒न्द्रि॒यम् ॥ अचेति॒ । येन॑ । अव॑धीः । व॒र॒ऽशिखल्य । शेय॑ः ॥ स्य । यत् । ते 1 निऽह॑तस्य | शुष्मा॑त् | स्व॒नात् । चि॒त् | इन्द्र | पर॒मः । द॒दार॑ ॥ ४ ॥ बेङ्कट० तद् एतत् ते खम् इन्द्र | लोके विख्यातमासीत् येन हतवान् वरशिखासुरस्य , पुत्रम् | बज्रस्य यस्मात् त्वया निहितस्य सस्मिन् बलात् शब्दाचोत्कृष्टः सोऽसुरो दीर्णवानिति ॥ ४ ॥ चदिन्द्रो॑ व॒रशि॑िखस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒ानाय॒ शिक्ष॑न् । वृ॒च॒व॑तो॒ यद्धैरियूपया॑य॒ हन् पूर्वे॒ अर्कै भि॒यसाप॑रो॒ दर्त् ॥ ५ ॥ चधी॑त् । इन्द्र॑ः । व॒र॒ऽशि॑व॒स्य । शेषः । अ॒भि॒िऽआवर्तने॑ । च॒ायमानाय॑ । शिक्ष॑न् । यूचौरि॑तः । यत् । ह॒प्रि॒ऽयुपीया॑याम् । हुन् । पूर्वै ॥ अने॑ । भि॒षसः॑ ॥ अप॑रः । दर्द ॥ ५ ॥ वेङ्कट० बधीत् इन्द्र बरशिखस्प पुत्रम् सम्पावर्धिनाम्ने चयमानपुत्राय वशं शयत् । वृचौवतः असुरान् यदा हरियूपीयाय्यामां नगर्याम् पूर्वे अर्धे युद्धार्थ निर्गतो वा हटवान् इन्द्रः सदानीम् अपरः परार्धे स्थितो बरशिवस्य पुत्रो भयेन' दीर्ण इवि ॥ ५ ॥ इति चतुर्थाष्टके पहाध्याये यो वर्गः ॥ नि॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒ाकं॑ य॒व्याव॑त्यां पुरुहूत श्रव॒स्या | सू॒चीव॑न्त॒ शर॑वे॒ पत्य॑माना॒ाः पात्रा॑ भन्द॒ाना न्प॒था॑न्या॑पन् ॥ ६ ॥ नि॒शत॒ऽव॑तम् । च॒र्मणैः ॥ इ॒न्द्र॒ | सकम् | य॒न्याऽव॑याम् । पुरु॒ऽहु॑त॒ । श्रुस्या । बुधीव॑न्तः । शर॑वे । पय॑मानाः | पात्रा॑ । भि॒न्द॒ाना । नि॒ऽअ॒र्धानि॑ । आ॒य॒न् ॥ ६ ॥ बेङ्कट त्रिशच्छतम् कवचिनः इन्द्र | साम्यव्यावत्माम् भगयाँम् पुरुहूत! मा बृथ्वीबधामानो युद्धार्थ निस्वाभिमानान्यनि पानिमाप्नुवन् पराङ्मुखा भासमित्यर्थः ॥६॥ यस्य॒ गावा॑वरु॒पा न॑यव॒स्य् अ॒न्तरू॒ षु घर॑तो रोरि॑ाणा । स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद् वृ॒चीष॑तो दे॑ववा॒ाताय॒ शिक्ष॑न् ॥ ७ ॥ यस्य॑ । गार्यौ । अरु॒षा। सु॒य॒व॒स्यो॒॒ इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ॐ इति॑ । तु ॥ चर॑तः । रेरिाणा । सः ॥ सृञ्ज॑याय । तुर्वन॑म् । परा॑ । अात् । बृचीव॑तः । दे॒न॒ऽव॒ताय॑ । शिक्ष॑न् ॥ ७ ॥

  • . व पं.

२. दिलवानः वि. वि. मास्ति विरूप. १. तम् मूको. १. मारिव सूको. १५. नाविको ६ कानिए.