पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाध्ये व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नौ सखा॑यः स्याम महिन॒ प्रेष्ठः । प्रात॑र्दनि क्ष॒त्रूश्रीर॑स्तु॒ श्रेष्ठ प॒ने वृ॒त्राण स॒नये॒ धना॑नाम् ॥ ८ ॥ घ॒यम् । ते॒ । अ॒स्पाम् । इ॒न्द्र॒ । घृ॒म्नऽह॑तौ स॒खा॑यः । स्या॒ाम॒ । म॒हि॑न । मेष्ठः ॥ प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु । श्रेष्ठैः । घृ॒ते । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥ ८ ॥ २०३६ [अ ४, क्ष ६, ष २३० वेङ्कट० बयम् तब सम्यन्धिनि अस्मिन् अर्थाद्वाने सखायः स्पाम पूज्य ! प्रियतमाः मनस्य पुत्रः क्षनश्रीः नाम राजा श्रमदीपः अस्तु प्रशस्यतमः इनने शत्रूणाम् घनानाम् च भजन इति ॥ ८ ॥ इति चतुर्थाष्टके षष्टाध्याये द्वाविंशो याँः ॥ [ २७ ] भरद्वाजो वाईस्पत्य ऋधिः | इन्द्रो देवता, अष्टम्या अभ्यावर्तिदानम् | त्रिष्टुप् छन् किम॑स्य॒ मदे॒ किम्ब॑स्य पी॒ताविन्द्र॒ः किम॑स्य स॒ख्ये च॑कार । रणा॑ वा॒ा ये नि॒पति॒ कं ते अ॑स्य पुरा वि॑िविद्रे॒ किमु नूत॑नासः ॥ १ ॥ किम् ॥ अ॒स्य॒ । मदे॑ । किम् । ऋ॒ इति॑ । अ॒स्प॒ पी॒तौ । इन्द्र॑ः । किम् । अ॒स्य॒ । स॒ख्ये ॥ च॒कार॒ रणः॑ः 1 वा॒ { ये । नि॒ऽसावे॑ । किम् । ते । अ॒स्य॒ | पु॒रा । वि॒वि॒द्वे । किम् । ॐ इति । नूत॑नासः ॥१॥ घेटूट रिम् अस्य सोमस्य मदे, किम् था अस्य चीती, किंमू था अरय सध्ये इन्द्रः चकार | स्तोवारः ना ये निषद्ने प्रयन्ते सोमस्य ते इन्द्र ! किम् अलभन्त पुरा पुरातनाः, किम् वा सम्प्रति नूतना इति ॥ 7 ॥ सद॑स्य॒ मदे॒ सह॑स्य पी॒तावि॑न्द्र॒ सद॑स्य स॒रूपे च॑कार । रण॑ वा॒ ये नि॒पति॒ सत् ते अ॑स्य पुरा वि॑िवि॒द्रे॒ स नूतैनासः ॥ २ ॥ सत् । अ॒स्प॒ । मदे॑ । स॒त् । ऊ॒ इति॑ । अ॒स्य॒ । पि॒तौ । इन्द्र॑ः । स । अ॒स्य॒ । स॒ख्यै । च॒कार॒ ॥ रणः॑ः । वी॒ा। ये । नि॒ऽस॑दै । सत् । ते । अ॒स्य॒ | पुरा । वि॒द्वे | सत् । ॐ इति॑ । नूत॑नासः ॥ २ ॥ वेङ्कट० मनस्योरारम् – सदस्येति । कल्याणमेच करोोति ॥ २ ॥ न॒हि नु ते॑ महि॒मन॑ः समस्य॒ न म॑घवन् मघव॒वस्य॑ वि॒द्म ॥ ३ ॥ न राध॑सोराघस॒ो नूत॑न॒स्येन्द्र॒ नर्केर्ददृश इन्द्रि॒यं ते॑ ॥ ३ ॥ न॒हि॑ि। जु। ते॒। म॒हि॒गन॑ः1 स॒मस्य॒ न | मध॒ऽव॒न् । मघत्वस्य॑ । वि॒द्म न । गर्घंसःराघसः॑ः । नूत॑नस्य | इन्द्र॑ । नः । ददृशे | इ॒न्द्रि॒यम् । ते ॥ ३ ॥ । ११. नास्ति मूको.