पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २४, गं ८ ] पछ मण्डलम् नवी॒वे॒ नम॑ते॒ न स्थि॒राय॒ न शर्म॑ते॒ दस्यु॑जूताय स्त॒वान् । + अच॒ इन्द्र॑स्य गि॒रय॑चद॒ष्वा गम्भीरे चिंद् भवति गा॒ाधम॑स्मै ॥ ८ ॥ न । वी॒ळ्ये॑ । नम॑ते । न । स्प॒िराय॑ | न | शर्धेते | दस्यु॑ऽजूताय । स्त॒वान् । अनी॑ः । इन्द्र॑स्य । ग॒रय॑ः । चत् | ऋष्याः । गम्भीरे | चित् । भवति । ग्राधम् | अस्मै ॥ ८ ॥ वेड्डट० न ढढाय नमते, न च स्थिराम, न चोत्सहमानाय दस्युभिः परिवृताय स्तवान् स्वयमानः । अवक्षेपणीयाः इन्द्रस्य महान्तः पर्वता अपि भवन्ति अगाधेऽपि तीर्थे गाधम् इन्द्राय भवति इच्छते ॥ ८ ॥ 7 ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्॒ प्रेपो य॑न्धि सु॒तपाव॒न्॒ वाजा॑न् । स्था ऊ पु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्त॒क्तोयु॑ष्ट परि॑ितम्यायाम् ॥ ९ ॥ ग॒म्भा॒रेण॑ । नः॒ । उ॒रुणः॑ ॥ अ॒म॒नन् । प्र ॥ इ॒पः । य॒न्धि । स॒तऽपाव॒न् । वाजा॑न् । स्पाः ॥ ऊ॒इति॑ । सु॒ । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । बिऽऽष्टौ । परिऽतक्म्यायाम् ॥९॥ ● वेङ्कट० है अमत्रवन्! कस्मभ्यम् अगाधेन विस्तीर्णेन प्र यच्छ अन्नानि हे सुतस्य पातः! 'बलानि च'। ऊर्ध्वः तिष्ठ अहिंसम् रक्षणाय अस्माक रात्रेः न्युष्टौ अद्धि परितनम्मायाम् रात्रौ च ॥ ९ ॥ सच॑स्त्र ना॒ायमव॑से॒ अ॒भीक॑ ह॒तो वा तमि॑न्द्र पाहि द्वि॒िपः । अ॒मा चि॑न॒मर॑ण्ये पाहि॑ि रि॒पो मम श॒वह॑माः सु॒वीरा॑ः ॥ १० ॥ सच॑स्त्र 1 ना॒यम् । अव॑से । अ॒भीकै । इ॒तः । वा । तम् । इन्द्र॒ | पाहि॒ि । रि॑िषः । अ॒मा { च॒ । प॒न॒म् । अर॑ण्ये । पि॒हि॒ । वि॒ध । मदे॑म । श॒तऽहि॑माः | सुज्वीरोः ॥ १० ॥ घेङ्कट० *हे इन्द्र।* सेबस्त्र नेतारं रक्षणाय सुद्धे, राया इतः च हिंसितु तमू रक्षा तथा गृहे अरण्ये च एनम् रक्ष दिसितुः । मदेम इति गतम् ( ऋ ६, २७,१५द्भ० } ॥ १० ॥ 'इति चतुर्थाष्टके पष्ठाध्याये मष्टादश वर्गः ॥ [२५] "भरद्वाज बाईस्पत्य ऋषि | इन्द्रो देवता निष्टुप् छन्द या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शु॒प्मि॒न्नस्त । तानि॑रु॒ षु धृ॑त्र॒हत्ये॑ऽवीनं॑ ए॒भिश्च॒ वाज॑म॒हान् नै उग्र ॥ १ ॥ या । ते॒ । उ॒तिः । अ॒त्र॒मा । या । पुर॒मा । या । मध्य॒मा । इ॒न्द्र | शुन् । अस्ति । छानि॑ । ऊ॒ इति॑ । सु॒ । वृ॒न॒ऽहत्ये॑ ॥ अ॒ । नः॒ । ए॒मः । च॒ । यर्जै॥ इ॒हान् ॥ इ॒ः ॥ उ॒म् ॥ " 1. लोधवान् वि. २. मन एपं. ३. पायें दिएर्प. ४.४. गारिस गूको,