पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०३० ऋग्वेदे सभाष्ये शची॑वतस्ते पुरुशाक शाका गर्वामिव सु॒तयः॑ सं॒चर॑णीः । घृ॒त्सा न त॒न्तय॑स्त॒ इन्द्र॒ दाम॑न्वन्तो अद॒ामानः सुदामन् ॥ ४ ॥' शची॑ऽयवः । ते । पुरु॒ऽशा॒ाक॒ | शाकोः । गत्रमऽइव | घृ॒तय॑ः । स॒ऽचरैणीः । ब॒त्साना॑म् । न । त॒न्तये॑ः । ते॒ । इन्द्र॒ | दाम॑न्वन्तः । अ॒द॒माः । सु॒ऽददा॑म॒न् ॥ ४ ॥ 1 [ अ४, अ६ व १७. चेङ्कट० प्रशावत: से बहुसहाय ! सहायाः भवन्ति, गवाम् इव सञ्चरणाधिकरणभूताः मागी: गोभिः परिवृता भवन्ति त्वां यजन्त इति वत्सानाम् इव तन्वयः शत्रूणां बन्धमाय दामन्वन्तः तव शाकाः स्वयमपन्धना भवन्ति इन्द्र!" शोभनदान ! शोभनयन्धन ! इति ॥ ४ ॥ अ॒न्यद॒द्य कर्णैरम॒न्पदु॒ श्वोऽस॑च्च॒ सम्मुहु॑राच॒क्रमि॑न्द्र॑ । मि॒त्रो नो॒ अन॒ वरु॑णश्च पू॒षायो॑ वश॑स्य पर्य॒तास्त ॥ ५ ॥ अ॒न्यत् । अ॒द्य । करम् । अ॒न्यत् । ॐ इति । श्वः । अस॑त् । च॒ | सत् । मुहु॑ः । आ॒ऽच॒क्रिः । इन्द्र॑ः 1 मि॒त्रः 1 न॒ः । अने॑ । वरु॑णः ॥ च॒ | पुपा | अर्थः । वच॑स्य । परि॒ऽए॒ता । अ॒स् ॥ ५ ॥ चेङ्कट० अन्यत् अय कर्म, अन्यत् एव श्वः | अकल्याणम् च शत्रुम् मित्रविषयम् मुहुः आभिमु- ख्थेन करोति इन्द्रः । तस्मिनस्मिन् कर्मणि ईश्वरस्येंन्द्रस्य मित्रादिदेव ईश्वरोऽभवन् परितो गन्ता भवति साहाय्यार्थम् ॥ ५ ॥

  • इति चतुर्थाष्टके पठाध्याये सप्तदशो वर्ग:

वित्वदापन पतस्य पृष्ठादृषथेभि॑रन्द्रानयन्त॒ य॒ज्ञैः । तं त्वा॒भिः सु॑ष्ट॒तिभि॑र्व॒जय॑न्त आर्जन ज॑ह॒ो अश्वा॑ः ॥ ६॥ त्रि । त्यत् 1 आप॑ः ॥ न । पत्र॒तस्प॒ | पृ॒ष्ठात् । उ॒म्येभि॑ः । इ॒न्द्र॒ । अ॒नयन्त । य॒ज्ञैः । तम् । स्वा॒ । आ॒भिः । स॒स्तुतिऽधि॑ । वा॒जय॑न्तः | आ॒जम् । न ॥ ज॒ग्मुः । मि॒त्र॒हुः | अश्वा॑ः ॥६॥ वेङ्कट० वि अनयन् त्वचः कामान् स्तोवैविभिश्र उदकानोव मेघस्य पृष्ठात इन्द्र || तम् त्वा आभिः सुष्टुतिमिः थळिनं कुर्वाणाः स्तोतारो गच्छन्ति सङ्‌माममिद अज्ञाः हे गर्भिसमान! ॥ ६ ॥ न यं जर॑न्त श॒रो न माझा न द्याय॒ इन्द्र॑मवक॒र्शय॑न्ति । वृ॒द्धस्य॑ चिद् वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैच॑ श॒स्यमा॑ना ॥ ७ ॥ न । यग् । जर॑न्ति । श॒रः । म | मास । न । द्यार्थः । इन्द्र॑म् । अव॒ऽक॒र्य॑न्ति । वृद्धस्य॑ 1 चि॒त् । ब॒र्ध॑ताम् । अ॒स्य॒ । स॒नुः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥ ७ ॥ पेङ्कट० म यम् जरयन्ति मासाः शरदः । ये व इन्शम् तेजांसि न शवकर्पमन्त्रि | वृद्धध्य भपि पताम् अस्य तनूः स्तोमे उभेः यशस्यमाना ॥ ॥ १. वन्त्रका ए एपं. २. नाहित यूको, ३. 'इत् मूको ४-५. मास्ति गूको. ५. तलः वि' हपं.