पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१० ऋग्वेदे सभाष्ये [ ३४, अ६, ४. त्वम् । हू । नु । त्यत् | अ॒द॒म॒यः । दयू॑न् । एकैः । कुष्टीः । अ॒वोः । आयो॑य । अस्तै । स्वि॒छ । नु । वी॒र्य॑म् । तत् । है । इन्द्वन || अस्ति । तत् । ऋ॒तुऽथा । वि | च॒ः ॥ वेङ्कट॰ त्यम् अछु त्यत्रै दस्यून् अदमयः 1 मसहाय एव अवधीः प्रजा मजमानाय शनुभूताः । वीर्यम् इन्द्र ! इदानी तब अस्ति, स्वित् थाहोस्बित न अस्ति। सत् सम्प्रति विस्पष्टं मूदि ॥ ३ ॥ सदिद्धि ते॑ तुविशा॒तस्य॒ मन्ये॒ सह॑ः सहष्ठ तुर॒तस्तु॒रस्य॑ । उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑धस्य रध॒तुरो॑ बभूव ॥ ४ ॥ सत् । इत् । हि । ते॒ । तुबिऽजा॒तस्य॑ । मन्ये॑ । सह॑ । स॒हि॑ष्ठ॒ । सुर॒तः । तुरस्य॑ । उ॒मम् । त॒मस्यै । त॒षस॑ः । तयः । अर॑ध्रस्य | र॒ध्र्त॒रैः । च॒भुव॒ ॥ ४ ॥ बैङ्कट० विद्यमानमेत्र तत्र बहुजनस्य जानामि बलम् हे अतिशयेन बरुदम् ! [हिंसितुहिंसकस्य । उद्गूर्णम् उद्गुर्णस्य वृद्धस्य अतिशयेन वृद्धं राद् भवति । समुद्रस्य यजमानस्यार्थी समृद्धं वच्छनुं यो हंसि ॥ ४ ॥ तन्न॑ प्र॒त्न॑ स॒ख्यम॑स्तु॒ यु॒ष्मै ह॒त्था वदर्विलमाङ्गरोभिः ! हन॑च्युत॒च्यु॒द् दस्मे॒पय॑न्तपृ॒णोः पुरो॒ यि दुरो॑ अस्य॒ विश्वा॑ः ॥ ५ ॥ तत् । नः॒ः । प्र॒त्नम् । स॒ख्यम् । अ॒स्तु । युष्मे इति॑ । इ॒त्था | वद॑त्ऽभिः । व॒लम् । अङ्गैरःऽभिः । हुन् । अ॒च्युत॒ऽच्युत् । द॒स्मा॒ । इ॒पय॑न्तम् | ऋ॒णोः । पुरैः । वि | दुर॑ः | अ॒स्य॒ | विश्वा॑ः ॥५॥ वेङ्कट० तत् अस्माकम् पुराणम् सख्यम् अस्तु त्वयि स्तोत्रम् | सत्यम् बद्भिः अङ्गिरोभिः वलम् इतवानसि हे अच्युतामांध्यावयितः ! दर्शनीय! गच्छत्सम् । विगमितवानसि सहप पुरः द्वाराणि सर्वाणि ॥ ५ ॥ इति चतुर्थाष्टके पडाध्यामे चतुर्थी वर्गः ॥ स हि धी॒भि॑िरृज्यो॒ अस्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति इ॑च॒त्ये॑ । स तोकसता तन॑ये॒ स य॒वी वि॑ितन्त॒साय अभवत् स॒मत्सु॑ ॥ ६ ॥ सः । दि । धी॒भिः । ह॒व्य॑ः । अस्ति 1 उ॒मः | ईशान॒ऽकृत् । मह॒ति । घृ॒न॒ऽत्र्यै । सः | तोकऽसता । तन॑ये । सः | य॒ज्री । त्रि॒ित॒न्त॒साय्य॑ः | अ॒भवत् । स॒मनु॑ ॥ ६ ॥ 1 पेट० सः दि प्रशाभिः आइतव्यो मध्ये उद्गूर्ण ईश्वरं वर्षन् गदति समामे सः पुत्रभजने पौभमने व सातव्यः सः यत्री समामेषु वितन्तसम्या भवति, अत्यन्तं शान्तै: सेवितम्यो भवति ॥ ६ ॥ १.मू. २ ० ३-२ नारित मूको