पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १७, में १५ ] पर्छ मण्डलाई सः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च । राधे । धे॒धि॒ । यु॒ऽमस॑ः । इ॒न्द्र॒ । विना॑न् । अ॒रऽवा॑जे । नृ॒ऽवत॑ः । इ॒न्द्र॒ । सुरीन् । दि॒वि । च॒ | स्मा॒ । ए॒धि । पर्यै। न॒. । इ॒न्द्र॒ ॥१४॥ ग्रेट० सः अस्मान बलाय कीव्येऽन्भाय धनाय च कुरु इन्द्र | दोप्तिमतो मेधाविनः । तथा भरद्वाजे मयि मनुष्ययुक्तान् स्तोतन कुरु इन्द्र || दिधि च खल्ल पारथितन्ये त्वम् अस्माकम् इन्द्र भ' पारवितेति ॥ १४ ॥ अ॒या वाजे॑ दे॒वाह॑तं सनेम॒ मदे॑म श॒ताह॑माः सुवीराः ॥ १५ ॥ अ॒या । बाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽह॑माः । सु॒ऽवीरा॑ः ॥ १५ ॥ वेङ्कट० अनया स्तुत्या अलभेमहि यञ्च यावच देवैर्निहितम् अस्ति । मदेम शतहिमाः सुराः ॥ १५ ॥ " इति चतुर्थाष्टके पाध्याये तृतीयो वर्गः }} [ १८ ]

  • भराम बाईस्पत्य ऋषिः इन्द्रो देवता । त्रिष्टुप् छन्दः ।

तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पु॒रुहूत इन्द्र॑ः । अपहण्र सह॑मानमा च॑र्पण॒नाम् ॥ १ ॥ तम् । ऊ॒ इति॑ । स्तुहि॒ । यः। अ॒भिभू॑तिऽओजाः । य॒न्वन् | अतः । पुरु॒ऽद्रुतः । इन्द्र॑ः । अपा॑ळ्हम् । उ॒नम् | राह॑मानम् । आभिः । गीःऽभिः । वर्ध । वृष॒भम् । चर्षणीनाम् ॥ ॥ चेङ्कट० तगू एव तुहि, यः अभिभवितृबलः मजमानः शत्रून अनभिगस शत्रुभिः पुरुहूतः इन्द्रः। अपाळ्हम्' इति स्पष्टम् ॥ १ ॥ २००९ स यु॒ध्मः स॒त्वा॑ खज॒कृत् स॒म तुवप्र॒क्षो न॑द॒नुमाँ ऋषी । बृ॒हदे॑षा॒इच्पव॑ो सानु॑षीणामेक॑ः कृ॒ष्टुनाम॑भवत् स॒हाय्रो ॥ २ ॥ । सः 1 यु॒ध्मः | स॒त्वा॑ 1 ए॒ष॒ज॒ऽकृत् । स॒मवा॒ऽ | तु॒वि॒िऽप्र॒दाः । न॒द॒नु॒ऽमान् | ऋ॒जोषी । बृ॒ह॒त्रे॑ण॒ः । च्यव॑नः । मानु॑षीणाम् । एक॑ः । कृ॒ष्टीनाम् । अ॒भवत् । स॒ह॒ऽवा॑ ॥ २ ॥ घेहूर० सः युद्धशील: दावा सद्मामकृद समाधान पहनाम् भामर्शक: वजीर्ण बृहपुर महाभूलि व्यावता अभवत् एकः बद्रीनास मानुषणाम् प्रजानां वढचान् ॥ २ ॥ स्वं ह॒ नु त्यद॑दमाय॒ो दस्युँरेकः॑ः कृ॒ष्टीर॑घोरार्या॑य । अस्त स्व॒न्नु वी॒र्य॑ तत् ते॑ इन्द्र॒ न स्वद॒स्ति॒ तहु॑तु॒था वि वो॑चः ॥ ३ ॥ २४. मारियो ५. अभियतः १. नारित मूको. २. नास्ति रूपं, ३. माहित क मपाद वि दिपे. ऋ-२५१*