पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ] पर्छ गण्डलम् 'पुरुण्य॑मे पुरु॒षे (धा* इ ) ति मन्त्रान्ते श्रूयते पदम् । श्वे इत्येतत् पादभेदादु बचः सन्ति सामाः ॥ १४ n 'दुयं शुभि॒रस्मरन्द॒ त्वया॑ सुशा मू जायते चयमिति सन्ति धान्येऽपि साडशाः ॥ १५ ॥ व्युत्पत्तिसिद्धग्रंथ॑मृचोऽस्माभिरुदाहृताः। वासामाकृतिविद् विप्रो न मन्त्रार्येषु मुह्यति ॥ १६ ।। इति ।। [२] त्वं हि क्षैत॑व॒द् यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चपे॑ण॒ श्रवो॒ो बसो॑ पु॒ष्टिं न पृ॑ष्यसि ॥ १ ॥ चम् | हि । क्षैतेऽवत् । पर्शः । अग्ने॑ । मि॒त्रः । न 1 पय॑से । त्वम् । वि॒ऽचर्षणे । श्रवः॑ः । वस॒ इति॑ । पुष्टि॑म् | न | पृ॒ष्यसि॒ ॥ १ ॥ घेङ्कट० भरद्वाजः | खम् दि 'निवासवद् धनन्' आगे ! सखा इव पाठयसि । त्वम् हे विद्रः ! दास पितः ११ अग्रम् पुष्टिम् च पोषयसि ॥ १ ॥ १९५५ मुद्गल० 'त्वं हि' इत्येकादशचे द्वितीयं सूकम् । भरद्वाज ऋषिः । श्रन्या षट्पञ्चाशदक्षता शहरी, बादितो दश अनुष्टुभः । अभिर्देवता | द्दे अग्ने। त्वम् द्दि एवं खड़ क्षेतवत् क्षैतं शुफ काई हृद्युतम् यशः ननं इवि- लक्षणम् पत्यसै गच्छसि दृष्टान्तः । मिनःन मिनदेव इव | है विचर्षण! सर्वस्य द्रष्टः! दसते! वासक ! अरने ! स्वम् यजमानगृहे अवः रानम् अफार्थभूताम् पुटिम्म चायें। पुष्यसिं वर्धयसि ॥ १ ॥ त्वां हि मो चर्षणयौ य॒ज्ञेभिग्रीमिरीळते । त्यां बाजी यत्पवृको रेजस्तू वि॒िश्वच॑र्षणिः ॥ २ ॥ त्वाम् । हि । स्म॒ । च॒र्षणय॑ः । य॒ज्ञेभि॑ः । ग॒ऽभिः । ई॒ळने । त्वाम् । वाजी । याति॒ । अचूकः । रजःऽदः । वि॒श्वच॑र्षणिः ॥ २ ॥ वेङ्कट० रखाम् हि खलु मनुष्या. हविर्भिः स्तुतिभिश्च स्तुवन्धि । लाम्, वेगवान् अनुगच्छति सेनक जिला. लोकानां सरिता सर्वस्व द्रष्टा वायुः ॥ २ ॥ मुगल० दे काम्नेI त्वाम् हि रम त्यामेव खल चर्षणयः मनुष्याः यज्ञेनिः यशसाधनईविभिः गीर्भिः · 1. ऋ६,३,१३. २.१,८,४. ३.३ निवासनविरुपै. ४. मारित वि. ५. बासितः वि लपे. ६. गृहम् मूहो.