पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८७ नं २ ]

मञ्चमं मण्डलम्

प्र । य॒ः ॥ म॒हे । म॒नय॑ः | य॒न्तु॒ । विष्ण॑वे । म॒रु॒त्य॑ते । गर॒ऽजाः | ए॒व॒याम॑रु॒त् । न । शची॑य । प्र॒ऽय॑ण्यवे । सु॒ऽव॒ादये॑ । त॒वने॑ । अ॒न्ददऽई॒ष्टये | धुने॑ऽत्रताय । शव॑से ॥ १ ॥ बेङ्कट० एययामरुत् । प्र गच्छन्तु युष्माकम् स्तुतयः मते विष्ण मरत्वसे, गिरेर्जनयिता भवति अथम् एनयामरुत् । गिरिरिति बाचमाइ । प्रयन्तु प्रकृयज्ञाय भारुताय शर्माय शोभनखादये वृद्धाय स्तूयमान्यज्ञाय धूननकर्मणे वेगवते मारुतं सूतं विष्णुस्त्यमिति ॥ १ ॥ मुगल बोम इति मदर्च पदशं सूकम् । एवयामस्व मान्य ऋषिः । विजयती छन्दः भरुतो देवता । हुई है प्र यन्तु गच्छन्तु गिरिजाः वानिप्पयाः मतयः स्तुतयः कस्मै | वः तुभ्यम् विष्णवे महे महते महत्वते महद्भिस्तदूत | कस्य स्तुतयः । एवयामरुत् एतनामकस्य ऋषेः । किञ्च प्र यन्तु स्तुतयः | कस्मै शर्माय वलाय माहताय इतरत् सर्वे बळ विशेषणम् । प्रयज्यवे प्रकर्षण यष्टव्याय सुखादये शोभनाभरणाय सबसे थालवते भन्ददिष्टये स्तुतिरूपा इष्टिर्यस्य सत् भन्ददिष्टि तस्मै विताय मैघानां चालनं कर्मः यस्य वादशाय शवसे गमनवते इति ॥ १ ॥ प्र ये॑ जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ए॒वत॑ ए॒व॒याम॑रुत् । ऋत्वा तद् वौ मरुतो॒ नावे॒ शवो॑ द॒ाना म॒ह्वा तदे॑प॒ामट॑ष्टास॒ो नापः ॥ २ ॥ न । ये । जा॒ाताः । म॒हि॒ना । ये । च॒ । नु॑ । स्व॒यम | प्र वि॒मना॑ । सु॒ते॑ । ए॒व॒याम॑रुत् । प्र॒त्वा॑ । तत् । चुः । मरुत्तः । न । आ॒ऽधृषे॑ । शवः॑ः । द॒ाना। म॒हा। तत् । ए॒षाम् । अर्घृष्टयसः। न । अद्वैयः ॥२॥ घुप महता शेन सह प्रादुर्भूताः ये च स्वम एष प्रादुर्भूताः म ध्रुवते वेदनेनैव ॥ अथ प्रत्यक्षः । कर्मणा तद् वः हे मरुतः न आधयैणाय भवति बलम् । दानेन महता तत् एषाम् द प्राप्यते । छेऽमो भवन्त्यनाष्टष्टाः एव अद्रयः प्राबल्येन | तदिदम् एचपामरु शोकम् इत्युक्तम् एवयामध्तू इषि ॥ २ ॥ मुगल० ये माहेना महता' हुन्द्रेण सह प्र जाताः प्रादुर्भूताः, 'ये च विश्वना यज्ञगमन विषयज्ञानेन सद प्रजाता. सानू मरतः एवयामहत् ब्रुवते खौति । अयं प्रत्यक्षः । द्दे मयतः 1 वः युष्माकम् तन् मद्धिम् शमः पलम् बत्वा कर्मणा न आने कैश्विदृषि लाभपंणीय न भवति । कि एषाम् युष्माकम् तद् दलमू दाना अभिमतदानेन महा महध्वेन च उपेद्रम् | ये च यूयम् रुष्टासः अधर्षणीयाः अत्रयः न से यया अष्टप्याः सद्गत् यूयमपि ॥ नु वयम् प्र धूरणाः ॥ २ ॥ प्र ये दि॒वो बृ॑ह॒तः पृ॑ण्वि॒रे वि॒रा सुनुफका॑नः सु॒भ्य॑ ए॒व॒याम॑रुत् । न येपामिरी स॒मस्य॒ ईष्ट औं योन स्वतः मन्दासो धुनी॑नाम् ॥ ३ ॥ १. नारित मूफा २. गिरिति ल. ३. सूवरज्ञाय वि' सुषमानाय बाय पं. मूको. ५. नाय मूको. ६. नास्तिर्प ९.९.नारियभूफो ४. विकुन्दै मेवो. ८. तारिधना मो.