पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [४, स४, व ३२. युद्धे स्थानां मेरणाय | कोशौ युवाम् | इन्द्राशी इन्त्रम् च परस्परयुग्मभूतौ तुरस्य जङ्गमरूपम रावसः धनादिलक्षणस्य पत्ती स्वामिनौ विद्वरेषा सर्वशी गिर्दगस्तमा गीर्भिर्वोतो युव हवामदे ॥ ४ ॥ ता वृधन्त॒ावतु॒ द्यून् भय दे॒वात्र॒द॒था॑ । अर्हेन्ता चित् पु॒रो द॒र्भेऽशेव दे॒वावव॑ते ॥५॥ ता । दु॒धन्त । अनु॑ । च॒न् । मय दे॒वो अ॒द अर्हन्ता । चि॒त । पुरः । दुधे । अंश । दे॒वी । अवैते ॥ ५ ॥ बेछूटतोवर्धमानौ दिवसेतु मनुष्याय देती हिंसारहितो पूज्य पुरः स्थापयामि, अंशौइन देवी कांगो समानाकारी तयेन्द्राझी भवतः । यद्रांशी भगवादिलो हो । आातृव्याथ मताय ॥ ५ ॥ मुगल० तातो अनु घून प्रतिदिनम् "मर्ताय मनुष्याय बृधन्ती वर्धमानी अदमा काहियो यो । वादशौ महानुभावौ देवौ अवते अश्वलाभाय पुरो दधे पुरस्कुदें । अंशा इव अंग हब आदित्य इन दी इयर्थः ॥ ५ ॥ ए॒वेन्द्राग्निभ्या॒महा॑वि ह॒व्यं शुष्पै घृ॒तं न पू॒तम॒द्र॑भिः । ता सुरिषु॒ श्रवो॑ बृहद् र॒यिं गुणत्सु॑ दिधृत॒मप॑ गृणसु॑ दिधृतम् ॥ ६ ॥ ए॒व 1 इ॒न्द्रा॒ग्नि॑िऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शु॒भ्य॑म् । घृ॒तम् । न । पुतम् । अवि॑ऽमिः । ता 1 स॒रिषु॑ । श्रव॑ः । बृ॒हत् । र॒भिम् | गुणऽ । वि॒िभुत्त॒म् | इष॑म् | गुणद्ऽसु॑ । वि॒घृ॒त्त॒म् ||६| चेङ्कट० एवम्, इन्द्रात्रिभ्याम् हव्यम् हुपते पलकाम् धृतम् इव प्रावभिः अभिपुतं सोममयम् तौ स्तोवृद्ध महाँ कीर्ति धनं च स्तुवस्सु धारयतम् नं ॥ ६ ॥ मुगल एवं एवम् इन्द्राग्निभ्याम् हव्यम् इविः अहापि परित्यक्तमासीत् । कीदृशं रास् शुष्यम् चळकरम् । किमिय। अदिभिः मात्रभिः पूतम् तिन् घृतम् न 'सोमरसः इव । तद् अथा युवा प्रदीयते सद्गत् वरुपुरोबाशादिकमनिता सौदेवौ सुरिपु मेधाविषु गृणाम स्तुपासु सासु बृहत् प्रभूतम् थवः अवग्, रबिम् धनं च विनम् घारमतम् इयम् अचम् राणता स्तुदस्सु दिधृतम् । पुनरारा ६ इति चतुर्थाटके चतुर्थाध्याये द्वात्रिंशो क्षः ॥ मूहो [ea ] म॒हे स॒तयो॑ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् । प्र शवो॑य॒ अप॑ज्यवे॑ सु॒खादये॑ त॒बसे॑ अ॒न्ददि॑ष्टये॒ धुन॑याय॒ शव॑से ॥ १ ॥ 1. यदि . २.१. माहितको ३ सम्म मूको, ४-४ मिनिर