पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७८, मै ६ 1 पञ्चमं मण्डेलम् यूक्षद्रोण्यां समष्टमेऽपराधे पार्थिवः । ऋइ विनिक्षिप्य स्विलं रात्रौ न्यधापयत् ॥ सो (सः 'अ) शिवनाचि ( नौ' इति सूकेन तृष्टावर्पिः शुभस्पती । तो ते तस्मात् समुद्रभृत्य चरुतुः ग्रफलं पुनः ॥ तुचः स्वस्यैव गर्भार्थ स्वपद्रस्तस्य गर्भवत् ।

  • यथा वातः" इति 'ज्ञेये त्वश्विभ्यामितरे ऋचौ" ॥ (इ. बृदे ५,८२-८६) इति ॥

IR विवृतद्वारो भव वनस्पते | योनिरिव सुष्यन्त्याः | ध्रुवम् इति स्पष्टम् ॥ ५ ॥ मुद्रल "अर ध्रुवन्तीतिहास सप्तबधेः पुराविदः । भ्रातृव्याः पेटिकाय तम् ऋषि अक्षिप्य यत्नतः ॥ मुद्रां कृत्वा गृह खोये रक्षमित्या न्यवेशयन् । न सङ्गच्छेत भार्या स्वां यथा रानौ तथा कृतम् ॥ प्रातःप्रातः समुद्घाटध निर्मथिष्यन्ति तं एवं स्थित्वा चिरं काले पढाय दुःखितः १.रादे गूको. ५.५४८. भूडो. उपायं चिन्तयामास निर्गमस्य चिरं मुनिः । हृदि निश्चित्य नासत्याचस्तौंपी हृएमानस | तमश्विनी समागस्य समुद्घाटय च पेटिकाम् | उद्धम समृद्धिं शीघ्र तावदृष्टी बभूवतुः ॥ सऋषिया सार्धं रमित्वाऽथ प्रातरेर पुनः पेटो भविश्य भागिद मुनिम् कृशः ॥ म॒ताय॒ नाम॑मानाय॒ ऋष॑ये स॒प्तत्र॑धये । म॒ायाभरश्विना यु॒वं वृक्षं संच॒ वि चयः ॥ ६ ॥ २-२. वन्ने रात्री ग्यधारयतू दे. १.२. देदोऽपि पि पेशेपे पुनर्भयातू । स्थितः ॥ पेटानिवासरामय' दृश्यावृद्धये तदा' । हे वनस्पते ! वनस्पतिविकाररूपे पेटिके! विजिद्दीन गिद्ध विद्या मय सुष्यन्त्याः इस प्रसोध्यमाणायाः स्त्रियाः सोनिः इव हे अविना अधिनौ ! मे इवम् भाज्ञानम् श्रुतम् ऋणुतम् श्रुत्वा घ राप्तवधिम् च माम् ऋषिम् मुहतम् मोचयतम् ॥ ५ ॥ १९९९ ३. समुज्यको. ४ तदेको. तिमहो ८.