पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३८ ऋग्वेदे सगाध्ये [ अ४, अ४ व १९. मुद्गल० हे अविना! दिनी ! हरिणौ इव गौरी इव गौरमृगाविव घ सौ पया यवसम्घासम् अनु धावत: ताधिय, हंसौ इन च सुतान् सोमान् उप म गठतम् ॥ २ ॥ अवि॑ना वाजिनीव जुपेथो॑ य॒ज्ञमि॒ष्टये॑ । ह॒सावि॑व पत॒मा सुताँ उप॑ ॥ ३ ॥ अश्वि॑ना । च॒ाजनीय॒स॒ इति॑ वाजिनीऽनस् । जु॒पेया॑म् । य॒ज्ञम् । इ॒ष्ट्ये॑ । ह॒सौऽइ॑व । पतत॒म् । आ । मुतान् । उपे ॥ ३ ॥ बेङ्कट० गतार्था ॥ ३ ॥ मुद्गल० हे वाजिनीवसू । अत्रायें वासयितारौ ! अविना। अदिनी! यज्ञम् अस्मदीयम् इष्टये अभीष्टाय जुपेयाम्, सेवेथाम् ॥ ३ ॥ अनि॒िर्यव् मयरोह॑न्य॒मजहबीआध॑मानेव॒ योपो । श्ये॒नस्य॑ चि॒ज्जव॑सा॒ा नूत॑ने॒नाग॑च्छतमस्त्रना॒ शंत॑मेन || ४ || 1 अन्नः॑ । यत् । वा॒म् । अ॒न॒ऽरोह॑न् । वीस॑म् | अहवत् । नाध॑मानाऽइव | यो । स्मै॒नस्य॑ । चि॒त् । जव॑सा । नृत॑नेन | आ | अगच्छन | अ॒श्विना | शमूर्तमेन || ४ || बेङ्कट निः यदा व लसुरैः क्षिप्यमाणः श्रीसम् प्रति अवरोहन् लागुहाद व्याजमानेव स्त्री परित्राणम्, तड्। इवेनस्य इव जबसा नववरेण या अगच्छतम् हे अश्विनी ! सुखतमैन ॥ ४ ॥ मुद्गल० अनि अहमत्पिता यत् यदा वाम् युवाम् अजोहवीत् धस्तौषोद नाघमाना पाचमाना योषा इव यौषिदिवसा यथा पार्ने मोणयति सद्भुत् कुर्वन् । ऋराम् सुषाग्निम् क्षझिकुण्डे क्षिप्तः सन् अवरोहन् विमुञ्चन् जोहवीत् | इमेनस्य चित् नूवनंन जवसा प्रथमजवेन शतमेन अस्माकं सुखसमेज व स्थेन रक्षितुम् आ अगच्छतम् हे अविना ! अश्विनौ ! ॥ ४ ॥ इति चतुर्भाधके चतुर्थाध्याये एकोनविंशो वर्गः ॥ विजींच वनस्पते॒ योनि॒ः स॒ष्य॑न्त्या इव । श्रुतं मे॑ अश्विना॒ हवँ स॒प्तव॑धिं च मुञ्चतम् ॥ ५ ॥ नि । जि॒ह्वीप्च॒ । च॒न॒स्प॒ते॒ । योति॑: 1 सृष्य॑न्त्या.ऽव । श्रुतम् । मे॒ 1 अ॒श्च॒ना । हव॑न् । स॒प्तऽव॑धम् । च॒ । मुश्च॒त॒म् ॥ ५॥ वेङ्कट० शौनकः ससकृत्वोऽराधे तु विफलो ऋषिः कृतोऽश्वमेवेन भारतेनेति च दररामहे । श्रुतिः भारतभूको. २-२. नास्ति को. ३. अमिट मूको. ६६. पेरा ह स वापराधान् वृवे. ७.प. ४. भारित मूको. ५. कुम्मे मूको,