पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाम्मे ई अ४, ग ४ व ५७. मुद्गल० अधिनौ संस्कृतम् घर्मम् न न मिमतः न हिंस्ताम्, किन्तु अन्ति अन्तिके धर्मसमीपे नूनम् इदानीम् इह यसै गमिष्ठा गन्तृतमौ अश्विना अश्विनी उपस्तुता उपस्तुतौ भवतः । दिवा अभिपित्वे दिवसस्यामितने प्रातःकाले अवसा रक्षणेन भन्नेन च सह आगमिठा भागन्तृतम आगत्य अवर्तिम् अजीवनदारिद्यम् प्रतिद्वन्द्वभूतौ नाशयन्तौ इति शेषः दाशुषे हविर्दयते यजमानाय शंभविष्टा सुखस्य भावयितारौ भवताम् ॥ न ॥ उ॒ता यतं संगवे प्रातरौ मध्य॑दि॑न॒ उदि॑ता सूर्य॑स्य । दिवा नक्त॒मव॑सा शर्तमेन॒ नैदानो॑ पि॒ीतिर॒श्विना त॑तान ॥ ३ ॥ उ॒त । आ । य॒ात॒म् । स॒मूऽग॒वे । आ॒तः । अह॑ः । म॒ध्प॑दि॑ने । उत्ईता | सुर्यस्य । दियो । नक्त॑म् 1 अत्र॑सा । शम्ऽत॑भेन । न । इ॒दाम् । पि॒ीतिः | अ॒श्विना॑ । आ । त॒तान॒ ॥ ३॥ पेट० अपि च आ गच्छतम् सङ्गचकाले प्रातःकाले च अहः, तथा मध्यंदिने, सूर्यस्य उदयेच, दिया मतमू च रक्षणेन सुखतमैन । न इदानीम् सायंकाले सोमपोतिः अधिनौ आ तनोति । 'नायं तयोः काळ इति ॥ ३ ॥ मुगल० उत अपि च आ यातम् आगच्छतम् । कदा संगवे संगनकाले प्रातः प्रातःकाले । तथा अहः मध्यंदिने मध्यकाळे, सूर्यस्य उदिता उदये । न केवलम् उक्तकाले । कि तहि । दिवा नकम् सर्वदा शंतमेन अवसा रक्षणेन धागच्छतम् । किमर्थम् । इदानीम् पीतिः इतरदेवामां सोमस्य पानम् न आततान तनोति, अश्विना अश्विनी विदायेति शेषः । तस्मात् आगच्छतम् ॥ ३ ॥ इ॒दं हि यो॑ प्र॒दधि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् । आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑तादाद्भयो या॑त॒मिष॒मूर्ज॒ वह॑न्ता ॥ ४ ॥ 1 इ॒दम् । हि॑ि । वा॒म् । प्र॒ऽदि॑त्र॑ । स्थान॑म् | ओकैः । इ॒मे | गृ॒द्दाः । अ॒श्विना । इ॒दम् | दुरोणम् | आ। नः॒ः। दि॒वः। बृह॒तः। पर्व॑तात् । आ । अ॒तुऽभ्यः । य॒ात॒म् । इष॑म् | ऊर्ज॑म् | षह॑न्ता ॥४॥ बेट० इदम् हि युवयोः पुराणम् स्थानम् सेव्यमानम्, तथा इमे गृद्दा, इदम् च दुरोणम् इमल्यो भेदः आ यातम् अस्मान् सुलोकात् महतः पर्वतात् अन्तरिक्षाद्वा अनं संच घन्तो ॥ ४ ॥ . . मुझल० है अश्विना विन! याम् पुषयोः प्रदिदि पुराणम् इदम् हि ओकः निवासयोग्यम् स्थानम् उत्तवेद्यायम् । इमे गृद्दाः प्राचीनवंशादयः । इदम् दुरोणम् देवयजनगृहम् नः अहमदम् दिसःशुलाम् बृहतः पर्वतात् मैघात् अद्रयः सर्पा कारणात् अन्तरिक्षात् भा यातम् भागण्यम् कि तूष्णीम्, म । इपम् ऊर्जम् चमकेच महत्ता यन्ती ॥ ४ ॥ १. मारि ३. नोन मूहो. ४. पुराणेन मूको. 1. मारित ए पं. दम्भूको.