पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हू ७६, मे १ ] पञ्चमं मण्डलम् १९१३ घेङ्कट अभूत् उपाः । दीपशुः श्रादितथ अभिः प्राप्तकालो होगाय | युक्त तस्मिन् युवयोः रथः वृषण्वसू दर्शनीयौ! अमरणः ॥ ९ ॥ - मुगल० उषाः स्युष्टिः अभूत् । अमिः च स्वपशुः तपशुमा प्रकाशितहविरित्यर्थः, मा अधायि येद्याम् खाधोयते अग्निः आइवनीयः ऋत्वियः ऋतौ काले भवः | हे उपप्पस् । प्रदुधनौ! ६ दसौ! शत्रूणाम् उपक्षपवितारौ ! वाम् युवयोः अमर्त्यः अमरणधर्मा पर अयोजि, भर्युक्तो भवस्विरयर्थः ॥ ९ ॥ इति चतुर्थाष्टके चतुर्थाध्याये पोडशो वर्गः ॥ [ ७६ ] आ मा॑त्य॒ग्निरू॒पस॒ामनी॑क॒मु॒द् विप्रा॑णां दे॑व॒या वाचो॑ अ॒स्थुः । अ॒र्वाञ्वा॑ नूनं र॑ये॒ह या॑तं पीपि॒वस॑मश्विना घ॒र्ममच्छं ॥ १ ॥ आ । भू॒ति॒ । अ॒ग्निः । उ॒पसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाच॑ः । अ॒स्थुः । अ॒वश्वा॑ । नू॒न॒म् । र॒थ्या । इ॒ह । यत॒म् । पि॑वि॒ऽवस॑म् । अ॒श्वना॒ । घ॒र्मम् । अच्छ॑ ॥ १ ॥ बेङ्कट भत्रि | प्रकाशयति अग्निः उषाम् मुखम् * । उत् अस्थुः स्तोतॄणां देश गन्य मानः । अभिमुखौ इदानीम् दे रथ्या ! इह था यातम् अश्विना ! पीपित्रांसम् यज्ञे प्रति ॥ १ ॥ मुद्रल० 'था भात्यतिः' इति पयर्च चतुर्थ सुतम् । मौम सानेय ऋषिः । ग्रिष्टुप् छन्दः । अश्विनौ देवता । उषसाम् अनौकम् अनोकभूतः | अनीकं मुखम् | उपसि अनुध्यमान इत्यर्थः । ताधाः अग्निः श्री भाति दीप्यते । किञ्च विप्राणाम् मेधाविनां स्तोतॄणाम् देवया | देवकामाः वावः स्तोत्राणि उत् अस्थुः उत्तिष्ठन्ति । चस्मादेव तस्मात् हे रम्या! रथस्वामिनौ! अश्विना! अश्विनौ! अर्वाध्चा भस्मभिमुखाचनौ नूनम् अद्यास्मिन् यागदिने अच्छ भस्मदभि- मुखण् इद आ यातम् 1 कं प्रति। पीपिवासम्स्ः परिवृदम् धर्मम् प्रदीप्तयज्ञम् ॥ १ ॥ न सँस्कृ॒तं प्र मि॑मीनो॒ गमि॒ष्ठान्त नू॒नम॒श्विनोप॑स्तु॒ते॒ह । दिवा॑भिपि॒त्वेय॒साग॑मिष्ठ॒ा अत्पव॑ति॑ दा॒शुषे॒ शंभ॑विष्ठा ॥ २ ॥ न । सं॒स्कृतम् । प्र । मि॒िमी॒तः । गामे॑ध । अन्तैि । सू॒नम् । अ॒श्विना॑ । उप॑ऽस्तु॒ता । इ॒ह । दिवा॑ । अभि॒ऽपि॒त्वे । अव॑सा । आऽमिध्य । प्रति॑ि । अव॑र्तम् । दा॒शुषे॑ । सऽयैवष्टा ॥ २॥ पेट० न संस्कृतम् सोमम प्र हिंसः गन्तारी अन्तिके इदानीमा उपाय, "दिवसे अपराच रक्षणेन भगवरीमानस्य अप्रतिमु भावविवारी ॥ २ १. नास्ति मूको २. अधी° मूको, ३. कायोजिमू. ४. मुल्यन्, भूको. ५. गच्छौ मूको. - २१९