पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९] पञ्चमै मण्डलम् मध्ये अतिशयेन गन्ता सन् था यातु । कीदृशः सन्। पुरु चित् बहून् खपि यस्मद्विरोधिन तिरः हिंसकः अस्मयुः अस्मान् कामयमानः मध्येषु सर्वेषु यजमानेषु मध्ये आगृपः स्तुत्यः । आ पूरणः ॥ ८ ॥ शमृ॒ षु व मधूयुवा॒स्माक॑मस्तु चर्वतिः । अर्वाचीन वचेतसा विभि॑ः श्ये॒नेव॑ ददा॑यत॒म् ॥ ९ ॥ शम् । ऊ॒ इति॑ । झु । वा॒म् । म॒धु॒ऽयु॒वा | अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृतिः । अर्वाची॒ना । वि॒श्चेतसा । विऽभि॑िः । श्ये॒नाऽइ॑व । द॒ष॒तम् ॥ ९ ॥ बेङ्कट० सुखकर्ती एव सुद्ध भवतु युदशेः हे सोमेच्छ| अस्माकम् कृतिः पुनःपुनः क्रियमाणाव अभिमुखौ हे सुमती ! युवाम् अश्वैः श्चेनाविवागच्छवम् ॥ ९॥ मुद्गल० है मधूयुवा ! मधुमन्तौ ! वाम् युबाम्याम् चर्कृतिः युवाम्याम् अर्थाय पुनःपुनः क्रियमाणं ततॊनम् अस्माकम् सु सुन्छु शमसुखकरमेव अस्तु भवतु | हे अर्वाचीना [(?) अर्वागस्मदभिमुखान्यनौ ! हे विचेतसा। विशिष्टप्रज्ञौ ! श्येना इव श्येनादिय विभिः गन्तृभिः अश्वैः दीयतम् गच्छ्रतम् ॥ ९ ॥ अ यद्ध का चिच्छुयात॑मि॒मं हव॑म् । बस्वरू॒ षु च॒ भुज॑ः पु॒ञ्चन्त॒ सु वा॒ पृच॑ः ॥ १० ॥ अवि॑ना । यत् । हू । कहि॑ । चि॒त् । शु॒श्रुयात॑म् । इ॒मम् | हव॑म् । यस्वः 1 रू॒ इति॑ । द्यु॒ । वा॒ग् । सुर्जः । पु॒श्चन्त । हु । याम् । पृच॑ः ॥ १० ॥ घेङ्कट० अश्विनौ! यदि फदाचित् इमम् हवम् माहानम् शृणुयातम् । प्रशस्तानि भोजनानि सुध्छु युवाभ्याम् पृष्ठन्ति । तदेवाह – पृयन्ति इति । सुष्टु वाम् अनानि प्रयच्छन्तीति ॥ १० ॥ गुद्गल० हे अश्विनौ ! युवाम् यत् ह यहिं चित् यत्र कुवचित् स्थितवन्तौ भवयः तत्रापि मे इमम् हवम् आह्वानम् शुभुतिम् शृणुतम् । श्रुत्वा भगतमित्यर्थः । किमर्थम् | नस्वीः मनस्तानि भुजः धनानि हविलक्षणानि सु सुद्ध बागू युवाम् पृखन्ति मिश्रपन्ति प्राप्नुवन्ति उ पूरणः कीदृश्यो भुजः | पामू युवाम् सु सुष्टु पृचः सम्पचनाः | युवी प्राप्तुकासाः यज माना इत्यर्थः ॥ १ ॥ इति धनुर्भाष्टके चतुर्याध्यामे धतुदेशो वर्ग ॥ [७५ ] प्रति॑ प्रि॒यत॑म॒ रथे॒ वृष॑णं यसु॒वाह॑नम् । स्तो॒ता वा॑मश्विना॒ापि॒ स्तोमे॑न॒ प्रति॑ भूपति॒ मध्वो मम॑ श्रुतं॒ हव॑म् ॥ १ ॥ १. मावि फो