पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९०८ दे समाप्ये अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां स॒हा थपे । नू श्रुतं म॒ आ ग॑त॒मवो॑भिर्वाजिनीषम् ॥ ६ ॥ अ॒स्ति॑ । हि । इ॒म् । इ॒ह | स्तो॒ता | स्पर्स । वा॒म् । स॒म्ऽदृशे॑ । प्रि॒षे । नृ 1 श्रुतम् । रो॒ । आ 1 ग॒तम् । अव॑ ऽभि । य॒जि॒न॒सू॒ इति॑ चाजिनीऽसू ॥ ६ ॥ चेङ्कट० भवति हि वाम् भर स्तोग, तथा सति भराम युपयो सुदर्शने ध्यर्थम् उक्त एकवचन- यहुवचनयोहसमन्वय | क्षिप्र श्रयमाणं मदीय स्तोत्रम् वा गच्छतम् पाल्ने हे धनी ॥ ६ ॥ मुद्गल० हे अश्विनो बाम् स्तोता, पौरः अस्ति हि घर्तते खलु । हे देवी' वाम् इह राशि सन्दर्शने सन्निधाने स्मसिस्म भवेन । किमर्थम् | त्रिये । नु अथ मे मदीयमाद्धानम् श्रुतम् श्रृणुतम् । श्रुत्या या गतम् आगच्छतम् । किम् तूष्णीम् नेत्याइ | अयोभि रक्षणे सद हे' वाजिनीवसू] श्रद्धवसू' ॥ ६ ॥ को चमय पुरूणामा ने॒ मनाम् । को विमों विप्रवाहसा को य॒ज्ञैर्वाजिनीवस् ॥ ७ ॥ क १ वा॒म् । अद्य । पुरूणाम् । आ । वने॒ । मनाम् । क । विने॑ । त्रि॒प्र॒ऽवा॒ह॒सा । क । य॒ज्ञे । वाजिनीवसु इति वाजिनीऽनसू ॥ ७ ॥ [ अ४, ४, घ १४ बेट० बहूना मनुष्याणा मध्ये क चाम् गद्य या भजते व मेघाबरी रसोपा हे विद्यमानौ', क बा यजमान यज्ञ हे अचवस् ॥ ७ ॥ मुद्द्रल० हे वाजिनीवसू] अवस् | नाम् युवाम् अय अस्मिन् दिने पुरुणाम् गर्त्यानाम् मध्ये क आ चन्ने सर्वतो भजति । है विप्रवाहसा 1 विप्रस्य यजमामस्थ अभिमतमापयितारो सुत्रान् व वित्र चले, कमान यज्ञै युवा वते ॥ ७ ॥ आवां रथो स्था॑नां॒ येष्ठौ यात्वश्विना । पुरुचि॑द॒स्म॒युस्तर आडूपो मया ॥ ८ ॥ आ । वा॒म् । रथे॑ । रथा॑नाम् । येष्ठे । यातु । अ॒श्नि॒मा । पुरु | चि॒त् । अ॒स्त॒ऽयु । तिर । आङ्गुष । मलैंषु । आ ॥ ८ ॥ 1 चेट० है अश्विनीक्षा यातु युवयो रथ रथानाम् मध्येऽतिशयन गन्ता बहुधनन् भस्मस्य प्रयच्छतु अस्मत्काम मास | तस्य रणस्य स्तोम मर्लेषु भवति ॥ ८ ॥ मुद्गल हे अखिना' लश्विनौ । वाम युवयो रथएको श्म स्थानाम् येष्ठ इतरदेवस्थानाम् १ "मुत्तम मूको २ उक्त मूको ३ नारित सूको ४४. बजे मूको, ५-५. नास्ति मूको