पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाग्दे समाध्ये १९०४ [ ४, १ पत्नी मुल० हे अधिन! मामयोः सदा सर्वदा पदम् शीघ्रणम् स्वम् सूर्याययोः यत् यदा या तिष्ठत् आस्थितवती, सदा माम् परि परितः घरन्ते पृण्वन्ति के अरुपा रोचमानाः गुणा दीः आतपः आतापनाः शत्रूणाम् वयः अश्वाः ॥ १५ ॥ इति चतुर्थाष्टके चतुर्थाध्याये वफादशो वर्गः ॥ १ यु॒वोरनि॑िश्चिकेतति॒ नरा॑ सु॒न्नेन॒ चेत॑सा । घ॒र्मं यद् वा॑मरे॒पसं॒ नास॑त्या॒ास्ता म॑र॒ण्यति॑ ॥६॥ यु॒वो । अनः॑ । चि॑के॒त॒ति॒ । मरा॑ । सु॒ञ्जन॑ । चैत॑सा । घ॒र्मम् । यत् । वा॒म् । अ॒पस॑म् । मासेत्या | आना | भुर॒ण्यति॑ि ॥ ६ ॥ घेङ्कट युवा अनिः जानाति है नहीं? सुपुतेन चेतसा पदाम् अरेपसम् गतौष्पयं हे नासत्यौ! मासेन भुरण्यति बिभर्ति | भास्यम् उदकम् अधिभ्याम् अस्तमिति ॥ ६ ॥ उग्रोव कहो य॒यिः शृ॒ष्याम॑षु संत॒निः । यद् दंसौभिरति ॥ ७ ॥ 7 मुगल हे नरा। अधिमौ! युवोः युवयोः, युवामियः अनिः भरतत्पिता ऋषिः सुम्नेन सुखेन चैतसा मनसा चिकेतति जानाति स्तुतयानित्यर्थः । स दुःखे सुखम् अपेक्ष्यते, दुःखस्य छः प्रसङ्ग इत्यरा आइ यत् यस्मात् हे मासल्या | मासस्यौ ! याम् युवमोः आस्ना आलेन तग्निप्पसेन स्तोत्रण धर्मम् दीक्षं दद्दन्तम् अग्निम् असुरैः स्वदाहाय प्रक्षिप्तम् अरेपसमापापं सुखकरम् भुरण्यति आसवान् ॥ ६ ॥ उ॒ग्रः । चाम् । कुकुहः । अ॒थः । नेयमे॑षु । स॒ऽननः । यत् । वा॒म् । दंस॑ःऽभिः | अश्विना । अभिः । न । आऽव॒घर्तति ॥ ७ ॥ T बेङ्कट० उद्गुण युबयोः महात् रथः धूपते गमनेषु सन्तम्यमानः यदा वागू कर्मभिः हे अझैबनौ1 'नेतारी!* अत्रिः आवर्तयति ॥ ७ ॥ मुगल० समः उद्गूर्णबलः वाम् युवयोः ककुदः उच्छ्रितो महान् यथिः गन्ता सन्तनिः सुतसं गच्छन् रथः यामेषु गमने॑षु भू हे अश्विन! अधिनौ! हे गए । नेतारौ ! यत् यस्मात् वाम युवाम् दंसोभिः कर्मभिः अत्रिः अस्मपिता आववर्तति यावर्त्तयति ॥ ७ ॥ 7 मध्ये ऊ पु मधूयुवा रुद्रा सिपंक्ति पि॒प्युप यत् स॑मु॒द्राति॒ पर्प॑थः पक्काः पूक्ष भरन्त बाम् ॥ ८ ॥ मध्ये । इति । सु । म॒धुऽयुवा | रुद्र । सिक्ति | पि॒ष्युपो॑ । यत् । स॒मु॒द्रा । अति॑ । पयः । पक्का वृक्ष । भरन्त॒ । वाम् ॥ ८॥ 1. शृण्व मुको, २. "युको हिपं. ३. ते मूको. 8. व्यक्ति को, ५० "यति स्मै मूको.