पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ७३, मै ३ 7 1- पत्रमण्डलम् J हर्मान्यद् वपु॑षु॒ चतु॑श्च॒क्रं रथ॑स्य येमथुः | पर्य॒न्या नाहु॑षा युगा म॒ह्वा रजांसि दीयथः ॥ ३ ॥ इ॒मो॑ । अ॒न्यत् । वपु॑षे । वपु॑ः । च॒क्रम् | रय॑स्य । येमथुः । परि॑ि । अ॒न्या । नाहु॑षा । युगा | महा | रजाँति | दीपथः ॥ ३ ॥ वेङ्कट० समितम् अन्यत्, उदकार्थम् उप्यमानम् र यस्य वक्रम् अश्विनौ ! येमधुः | परि गधः अन्येन महता अहोरात्राणि लोकांथ, द्विकर्मको वा, लोकेन्विति ॥ ३ ॥ J मुगल दे अश्विनौ ! युवाम् रथस्य युष्मदीद अन्यत् चक्रम् ईर्मा गन्तरि आदित्ये वपुषे सस्य → शोभायै वपुः बदुश्मत नेजस्व चक्रम् यमनुः नियमितरत्तो हथ. | अन्या अन्येन चक्रेण मझा महत्येन नाहुषा युगा नहुषा मनुष्याः तेषां युगा' युगोपलक्षितान् काहान् प्रातरादि- सवनानि रजांसि लोकान् च परि दीयथः परिंगच्छथ ॥ ३ ॥ 1 तषु वा॑मे॒ना कृ॒तं विश्वा यद् वामनु॒ एवं । FIND नानो जाताव॑रे॒पसा सम॒स्मे वन्धुमेय॑धुः ॥ ४ ॥ + तत् । ऋ॒ इति॑ । सृ । वा॒म् 1 ए॒ना | कृ॒तम् । विश्वा॑ | यत् । वा॒म् । अनु॑ । स्तवै 1 I नाना॑ । जा॒तौ । अ॒रे॒पसः॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ` । ईयधु ॥ ४ ॥ T वेट० तत् मुटु एव युवयोः कर्म व्याप्तौ ! यत् वाम् अहम् अनु स्तौमि प्रयत्पनी अपायौ अस्मासु धनम् सम् गमयथ ॥ ॥ 1503 सुगल० हे निवा! घ्याप्तौ ! यत् येन स्तोत्रेण वाम् अनु स्तने अनुष्टुवे तद, वः पूरण: एना अनेन पोरेण सुसुण्ड नाम युवाभ्याम् इतमू सम्पादिवं भवतु | नाना पृथगेव जाती समृदौ अरेरा अपायौ अरने अस्मभ्यम् बन्धुम् असम् सम् आ ईगः सम्यक् गमयथ सम्पकू प्रयच्छतमित्यर्थः ॥ ४॥ 2 1" आ यद् घाँ सूर्या रथं तिष्ठ॑द् रघुष्य सदा॑ । परेिं वामरूपा यौ घृणा व॑रन्त आ॒तः ॥ ५ ॥ आ । यत् । वा॒म् । सुर्या । रच॑म् | विष्ट॑द् | इ॒शु॒ऽस्मद॑म् | स परै । वा॒म् । अरु॒षा । ये घृणन्ते॒ अ॒तः ॥ ५ ॥ प्रेङ्कट० था तिष्ठत् यदा युषयो सूर्यस्य दुहिता रमम् सउँदा शीघ्रं गच्छन्वम्, शदा याम् परि अनु- तू भारोचमानाः गम्वारो रश्मय. छन्दांसि या दोच्याऽऽवापयितारः ॥ ५॥ १. मधुः यूको.