पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

j पमं मण्डलम् वेङ्कट० सा गच्चतम् अस्मान् सुदानैः मित्रावरुणौ ! गृदे । सदेवाह – स्' गृहे ह॒विष्मतां होतॄणाम् च अस्माकं वर्धनायेति ॥ ५ ॥ मुद्गल० हे मित्र | स्वम् वरुणः च सुदीतिभिः सुदीतियुक्ती (1) युवाम् नः अस्माकम् सधस्थे सदने यज्ञे आ गच्छतम्' । द्वितीय आकारोऽनर्थंक । किमर्थम् | मघोनाम् धनवतां हविष्मताम् राजीनाम् च युवयोः सखिभूतानाम् अस्माकम् क्षये गृहे स्वै स्वकीये से वर्धनाय ॥ ५ ॥ य॒वं नो॒ येषु॑ वरुण स॒त्रं बृ॒हच्च॑ विभृथः । उ॒रु णो वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥ ६ ॥ + यु॒वम् । नः॒ः । येषु॑ । वरुणा । क्षेत्रम् | बृहत् । च॒ । वि॒िभूयः । उ॒रु । नः॒ः । वाज॑ऽसातये । कृतम् | राये । स्व॒स्तये॑ ॥ ६ ॥ बेङ्कट० हे मित्रावरुणौ ! युवाम् अस्मभ्यम् येषु खोत्रेषु सरहु बलम् महत् च धनम् विधषु सत्यु इदानीम् अस्माकं समामार्थम् बहु कराव्यं कृणुतं घनाय यविनाशाय च ॥ ६ ॥ ● मुद्गल० हे वरुणा | मित्राबह! युवम् युवाम् नः अस्माकम् शनम् बलम् बृहत् ब्रह्म पारेउम- ब्रम् च येषु स्तोत्रेषु निमित्तेषु दिमृभः धारययः । युवाभ्यां ध्रुवमनं च नः अस्मभ्यम् याजसातये असलाभाय राधे धनाय स्वस्तये क्षेमाय उह विस्तीर्णम् कृतम् कुरुम् ॥ ६ ॥ उच्छन्त्यौ मे यज॒ता दे॒वक्षि॑त्रे॒ रुच॑द्भावे । सु॒तं सोम॒ न ह॒स्तिभि॒रा प॒भिधो॑यतं नरा॒ विभ॑तावर्च॒नान॑सम् ॥ ७ ॥ उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽत्रे | शैवि । सु॒तम् । सोम॑म् । न । ह॒स्तिऽभि॑ः । आ । प॒ऽभिः । धा॒ादू॒तम् । नरा॒ । विभ॑तौ ॥ अ॒र्च॒नान॑सम् ॥ बेङ्कट० उच्छन्त्याम् उपसि मम यष्टभ्यो देवक्षत्र आदित्यः तस्मिन् द्रौप्यमानतेजसि पाणिभिः 'स्ववद्भिः सुतम् सोम' आ धावतम् मिश्राणी अर्चनानसम् पतद्भिः अवैरिति ॥ ७ ॥ मुगल० उच्छन्त्याम् उपति मे सोममिति सम्बन्ध यजता यष्टयौ रुवि भाव.सबने देवक्षत्रे देवानां पर्छ मिन् यज्ञे तहेवक्षयम् सस्मिन् मे मदीयम् सुतम् अभिवृतम् सोमम्न नेवि सम्प्रत्यर्थे । इदानीम् इस्तिभिः इस्तषद्भिः पद्भिः पाद्रवद्भिः पादचतुष्टयोपतिरशतैः था भारतम् भागच्यतम् हे नरा। मिश्रादयौ ! अर्चनानसम् चितौ अर्धनासम् ऋषि धार युवागू ॥ ७ ॥ इति चदर्थाष्टके धतुर्थाध्याये द्वितीयो बर्गः ॥ १. मारित छिपे. २. जे: मो. २. मूको. - २३६ ● 12.8 एमसोने. ५.