पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८८ मेरामाध्ये ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । म । य॒न्त॒म् । अ॒स्तै । अच॑ते । शेव॑म् | हि । जाये॑न् । वा॒म् । विश्वा॑सु । क्षा । जोगवे ॥ २ ॥ वेटङ्क तो बाहू सुप्रज्ञानौम अच्छतम् अस्तै हुयते । सुसकरम् हि शब्दयते ॥ २ ॥ । [ अ४, अ ४, व २. स्तोत्रम् युवः सर्वा भूमिपु मुद्गल० ता सी दुवान् चाहवा बाहुना सुचेतना शोभनेन हस्तेन अस्मै अर्चते स्तुवते माम् अ यन्तम् श्रमितं सुखं प्रगमयतम् प्रयच्छतमित्यर्थः । जार्यम् स्तुत्यम् शेषम् हि मुखं च नाम् युवयोः सम्बन्धि विरामु सर्वासु क्षासु भूमिपु जोगुवे गच्छति घ्यानोति ॥ २ ॥ यसू॒नम॒श्य गते॑ मि॒त्रस्य॑ याया॑ प॒था । अस्य॑ प्रि॒यस्य॒ शर्म॑ण्यहंसानस्य सथिरे ॥ ३ ॥ यत् । नूनम् । अ॒श्याम् । गतम् । मि॒त्रस्य॑ । [यायाम् । प॒था। अस्य॑ प्रि॒यस्य॑ । शर्म॑णि । अहिंसानस्य । सचिरे ॥ ३ ॥ Į येङ्कट० यदि खल गतिम् प्राप्नुपागू, सदानी मित्रमनि पथा यायाम् । अस्य प्रियस्य सुखे दि अहिंसत. सक्ता भवन्ति हतोतार. ॥ ३ ॥ मुङ्कट० गत् यदा नूनम् इदानीम् गतिम् गमनम् अस्याम् माप्नुयाम् वदा मिजस्म मिनभूतस्य पथा मार्गण मित्रमापकेण मार्गेण यायाम् गच्छेयम् । न केवलमइमेक एवं गन्ता, किन्तु सर्वेऽपि तथाऽगनश्चित्याह - अस्स त्रियस्य अहिंसानस्य अहिंसकस्य मित्रस्येत्यर्थः, शर्माणि सुखे गृहे राधिरे सहता ॥ ३॥ यु॒वाभ्यो॑ मित्रावरुणोप॒मं धैँयामृ॒चा । यद्ध॒ क्षये॑ स॒धोनो॑ स्तोतॄणां च॑ स्पू॒र्धसे॑ ॥ ४ ॥ यु॒वाभ्या॑म् 1 मि॒त्रावरु॑णा॒ा । उपमम् । धेयाम् । ऋचा । यत् । ँ । क्षये॑ । म॒धोम् । स्तो॒तॄणाम् । च॒ । पूर्धसै || ४ | ० युवया उपमानभूतं हविः प्रयच्छामि ऋचा मत् खलु हविष्मताम् स्तोतॄणाभू व मृदे भवतो. पूरणाय भवति सदिति ॥ ४ ॥ मुगुल० हे मित्रावरुणा 1 युवाभ्याम् दातव्यम् उपमम् उप समीपे मोयमानं धनम् ऋचा स्तुत्या साधनेन धेयाम् धारयामि । यत् ह यत् खलु युवाम्मो सकाशाद आह घनम् मघोनाम् धनवताम् अदातॄणाम् स्तोतॄणाम् च ये गृहे सूर्यते स्पर्धनाय भवति ॥ ४ ॥ आ नौ मित्र सुीतिभि॒र्वरु॑णच स॒धस्य॒ आ । स्वे क्षये॑ म॒घोनां॒ सखा॑नां च बुधसै ॥ ५ ॥ आ । नः॒ः ॥ मित्र॒ । सु॒द॒ीति॑ऽमै• । वरु॑णः । च॒ । स॒धऽस्थे॑ ॥ आ ! स्वे । क्षये॑ । म॒घोना॑म् | सखीनाम् | 5 | चूधसै ॥ ५ ॥ १. रम् मूको. २. पूरा क. २० नारित यि पं. ४. भैमाना यूफो.