पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ६१,. १३] पञ्चमं मण्डलम् १८७५ यस्मादेते मरुतः रथेषु विभाजते विशेषेण दीप्यन्ते । दृष्टान्तः उपरि उपरिभूवे दिवि के रुक्मः रोचमान आादियः इव । आ घूरणः ॥ १२ ॥ युवा स मारु॑तो ग॒णस्त्वे॒परि॑थो॒ अने॑वः । शुंपावाप्रतिष्कुतः ॥ १३ ॥ यु॒वः॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः । शु॒भ॒म्झ्यावा॑ । अप्र॑तिऽस्कृ॒तः ॥ १३ ॥ स्कन्द० भन्नापि तच्छन्दश्रुतेः मास्तो गण इत्येतत्सम्बन्धी यरवद्रोऽध्याहायैः । तेषां तां मरूसमूहरूपॊो गणः सः युवा वरुणः वेपरथः दीतरथश्च । अनेयः प्रशस्त्रनामैतत् ( तु. निघ ३,८) । प्रशस्यश्च । शुभैयाचा शुभमुदकम् सञ्च मेघस्थं प्रति गमनशीलः | अप्रतिष्कृतः स्कुथ् आमजणे | अप्रतिगतच युद्धे चाभियुञ्जानः अप्रत्यभियुक्तपूर्वः केनचिदित्यर्थः ॥ १३ ॥ चेङ्कट० युवा सः माइतः गणः दीप्तरथः अकुत्स्यः शुभं गच्छन्, शत्रुभिः भप्रतिकृतः ॥ १३ ॥ मुझल० सः मारुतः गणः युवा निरुणः त्वेषरथः दोसरथः अनेद्यः अनिन्द्यः शुभैयाथा शोभर्न गन्ता अप्रतिष्कृतः समविशब्दितः पूर्व महानुभावो गणो दीप्यत इति ॥ १३ ॥ को वे॑द नूनमे॑प॒ यत्र॒ मद॑न्ति॒ धृत॑यः । ऋ॒तता अरे॒पस॑ः ॥ १४ ॥ कः । वेद॒ 1 नू॒नम् । ए॒षाम्। यत्र॑ । मन्ति । धूत॑यः । ऋ॒तजा॑ताः १ अरेपर्सः ॥ १४ ॥ 1 स्कन्द० कः वेद जानाति । न कश्चिदपीत्यर्थः । नूनम् इति पदपूरणः । एषाम् मरुतां स्थानम् । यन मदन्ति सविर्घतिकर्नाऽन्यत्र इद्द तु सामर्थ्यान, गत्यर्थः । गच्छन्ति धूतयः कम्पयितारः शत्रूणां मेघानां वा ऋतजाताः' ऋतमुदकम् तेन दातम्येन निमित्तभूवैन जावाः । वृधिप्रदा नार्थमेवोत्पता इत्यर्थः । अथवा ऋवशब्देना सर्वगतत्वात् धौ. रुद्रो चोच्यते, चैन (?) जाता दिवो रुद्रस्य या पुत्रा: अरेसः कपापाः ॥ १४ ॥ बेङ्कट० कः वेद एषाम् तत् स्थानम् यत्र मदन्ति कम्पयिवारो यज्ञार्ये जावाः अपापाः ॥ १४ ॥ मुद्गल० एषाम् मरुतां स्थानम् कः वेद को जानाति । नूनम् इवानीम् यत्र स्थाने धूलयः शत्रूणां कम्पकाः मदन्ति हृष्यन्ति ऋतजाताः जहागुताः अपसः पापाः ॥ १ यू॒यं म॑ते॑ विपन्षवः प्रणे॒तार॑ ह॒त्था पि॒या । श्रोता॑रो॒ याम॑हूतषु ॥ १५ ॥ यु॒षम् । मते॑म् । वि॒प॒न्य॒वः । प्र॒ऽने॒तार॑ः । उ॒त्या । धि॒या । श्रोता॑रः ३ याम॑ऽतिषु ॥ १५ ॥ स्कन्द्र० चतसृभिः परोक्षयत् स्तुत्याइनया भरपक्षवद स्सौति । यूयम् मर्तम् मनुष्यं हे विएन्यवः। विपन्युरिद्धि मेधाविनाम ( तुनिष ३,१५ ) । मेधाविनः । प्रणेतारः ताछील्ये वायं मृत् दृष्टभ्यः । मनुष्यप्रणयनशीलाः । स्वभावेनैव मनुष्यान् नयभेरपर्यः । इत्था अमुद्र सगटोके थिया कर्मणा यागारूपैन । यो यागं करोधि दमिरवर्थः । अथवा 'इ' (घि ३,१०) इविक्षस्वनाम | धीरपि प्रा । सत्यया स्वया प्रशया 1 श्रोतारः च यागहूतिषु पान्ति देश पस्मिन् १. नास्त्रि मूको २ व