पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७४ ऋग्वेदे समाध्ये [ अ४, अरे, व २८. यह॒ वह॑न्त आ॒नुभि॒ः पिर॑न्तो महि॒रं मधु॑ । अन॒ अवसि दधिरे ॥ ११ ॥ ये । इ॒म् । बह॑न्ते । आ॒शुऽभि॑िः । पिव॑न्तः | म॒द॒रम् | मधु॑ । अत्र॑ | श्रवो॑सि । द॒धिरे॒ ॥ ११ ॥ । । कद्रसूनूनबुध्यत ॥ सुष्टाव तस्ततः । विपुलमात्मनः ॥ "ततस्तु मरुतो देवान् 'य ई बहन्त' इत्याभिर्बुदुवा अतिक्रम दि तमृर्मिने I 'यक्ष दृष्ट्वेन तुटाव यच 'के छे ( Bा' इ ) तिपृथ्वान् ।" ( वृदे ५, ६९-७१ ) इति* चतसृभिटाभिः ऋभिः प्रत्यक्षानपि सवो मरुतः परोक्षवत् स्तौति । ये मरुतः | ईम इति पदपूरणः | बहन्ते प्रापयन्ति । भात्मानं गमयन्तीत्यर्थः । आशुभिः सीमरश्तैः पिबन्तः मदिरम् मद्रका मधुमाधीकादिक लोक प्रसिद्धं पानब्धम् अथवा पिबन्त इति शुद्रोऽपि सन्नन्तायें दृष्टव्यः | पिपासन्तः मदिरं मधु सोमलक्षणम्। पे अन समस्तायां पृथिव्यां अवांसि दधिरे दति यष्भ्यः स्तोतुभ्यश्च ॥ ११ ॥ ट० ये गच्छन्ति आधुनि. नवैः मदकरम् मधु विन्स्य वृथिव्याम् अन्नानि स्थापयन्ति ॥ ११ ॥ मुद्गल० ये मरुतः ईम् इदानीम् आशुभिः शीघ्रगामिभिरश्वैः बन्ते उरते। किं कुर्वन्तः । मदिरम्, मदकरम् मधु सोमरसम् पिबन्तः । ये मदतः अत्र अस्मिन् देशे शवासि स्तुसिजनियालि यांसि दधिरे धारयन्ति ॥ ११ ॥ येषाँ धि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा । दि॒वि रु॒क्मपरि॑ ।। १२ ।। येवा॑म् ॥ श्रि॒या । अधि॑ । रोद॑स॒ इति॑ । वि॒भ्राज॑न्ते । रथे॑षु । आ । दि॒वि । रु॒क्मःऽदैव । उ॒परि॑ । स्कन्द० येषाम् इति प्रथमार्थे पष्ठी | ये च त्रिया अघि रोदसी याबाटशिष्योः विभाजन्ते विविध आज ये का श्राधिकरणस्योपसर्गस्य च श्रुतैयोग्य क्रियापदाध्याद्वारः । [येण्वारूवाः । बर्य विधाजन्ते । उच्यते । दिवि रुक्मः इव उपरि यथाऽयमुपरि पुढोके स्थितः आदित्यः सदत् । मोर- ध्यनयोॠषोः यच्छन्दश्रुतेस्पामिति षष्ट्यन्तच्छन्दम् अध्याहत्योत्तरपचकवाक्यता योग्या ॥ १२ ॥ बेट० येषाम् धिया अधिति यावापृथिवी से पस्येषु विश्राम दिवि कादित्यः इव | उत्तर सम्बन्धः ॥ १२ ॥ मुमल० येशम् मरुताम् श्रिया कान्त्या रोदसी वा अभि अधिद्रिते भक्त इति शेषः ॥ १. कु. २. इस्पटामिक मूको. ३-३० यद् दृष्ट्वैष न मूको. ५. राधानिः कु. ६. शुभिः मो. ७. गो. ८. शुमपि मूको. मासि १०.. ४. नारित मूको, म.. घ्छन्ति विछपे