पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९, मे ३ ] पञ्चमं मण्डलम् १८५५ मरुतः एमभिः गमनैः चितयन्ते ज्ञायते, ते महान्तो मरुतः विदधे यज्ञे महे महते इविषे इविभेक्षणाय अमात् स्वस्थानात् अन्तः योर्मध्ये येतिरे यतन्ते नरः नेतारो मस्तः ॥ २ ॥

गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू रज॑सो वि॒सजे॑ने । अत्या॑ इव सु॒म्बट॑श्वार॑वः स्थ॒ मयो॑ इव त्रि॒यसै चेतथा नरः ॥ ३ ॥ गवा॑मा॒ऽव॒व । श्रि॒यसै । शृङ्ग॑म् । च॒ऽत॒मम् । सूर्य॑ः । न । चक्षु॑ः । रज॑सः । वि॒ऽसजैने । अत्या॑ऽड्व । सु॒ऽम्बेः । चार॑वः । स्थन॒ | मयो॑ऽइव | श्रि॒यसि॑ च॒त॒थ । नर. ॥ ३ ॥ । स्कन्द० पावामिव इस्यादिवाक्यसयम् चारवः स्थन इत्येतस्योपमा यथा गवाम् श्रियसे धीरत्र शोभाल- क्षणाऽभिप्रेता, सादृश्यें चतुर्थी। शोभार्थम् शृङ्गम् मम् सबैस्मारकायादुत्तमं सूर्यो न यथा सूर्यः चक्षुहस्थानीय प्रकाशक सर्वस्य रजसः विसर्जने आदित्यस्य ज्योतीरज उच्यते सद्यस्मिन् विसृज्यते विशिष्यते स रजसो विसर्जन चुलोक छत्र चारु अत्या इन यथा चाश्वाः सुभ्वः अपठितमपि महवामैतत् । महान्तश्चारवः । एव यूयम् चारक स्थन शोभनाः स्थ मर्याः इव यथा मनुष्या राजानो अन्ये केचित् श्रियसे श्रियो अर्थमारमनः स्वस्य परिजनस्य वा साध्वसाधु च चेष्टितं चेतन्ति एवम् चेतथ जानीध्वे सर्वम् हे नरः | मनुष्याकाश ! ॥ ३ ॥ 2 येङ्कट० गवाम् इव शृङ्गम् उत्तमम् शिरसि स्थितं श्रयणाय भवति मरुतां शृद्धम् | सूर्यः इव भवत्येषां तेज: उदकस विसर्जने अश्वा इव शोभनभवना यूयम् आगच्छन्तः कल्याणा भदय । मनुष्या इव भ्रषणाय बुद्धिं कुरुथ हे नैतारः ! सहिताः ॥ ३ ॥ मुगल० हे मरतो यूयम् गवाम् शृङ्गम् इव उत्तमम् उस्कृष्टमुष्लीपपट्टादिकम् वियरो श्रिये धारययेति शेषः । सूर्य न सूर्य इव स यथा रजसः रोनसः विसर्जने चक्षुः दर्शनसाधनं मण्डलम् धत्ते चढत् रजसो पृर्विसर्जने विसर्जनाय चक्षु सर्वप्रकाशकं तेजो धारमथ अत्याः इव अश्वा इव सुम्त वेगवन्तः चारव दर्शनीयाः स्थन भवथ मर्याः इव यजमाना व से यथा त्रियसे जानन्ति यज्ञादिकं तथा चेतथ जामीय है नरः ! मरुतः ॥ ॥ ३ ॥ को चौ महान्त मह॒ताद॑श्नवत् कस्काव्य मरुतः को ह॒ पौंस्य । यूयं ह॒ भूर्भु फिरणं न रैजय॒ प्र यद् भर॑ध्ये सुवि॒ताय॑ इ॒ावने॑ ॥ ४ ॥ कः । वः॒ः । म॒हान्ति॑ । मह॒ताम् । उत् । अ॒श्न॑व॒त् । कः | काव्य । म॒ह॒तुः । कः ॥ ह॒ ॥ पस्यो । यु॒यम् | ह॒ । भूमि॑म् । वि॒रण॑म् । न । हॆजय॒ । म । यत् । भर॑ध्ये 1 सु॒धि॒ताय॑ । द॒श्यने॑ ॥ ४ ॥ ५. चग्रुषः ८. श्रीरको. ४. मालिको १. तेन मूको. २. यन्ति मूको. २-३. गागर मुझे. स्था मुफो. ६. श्रुटितम् मूको. ० महतामेनद वि; महनामै महामे ९. रियस वि रुपे. १५ मे तम् मूको.