पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· १८५४ धारवंदे सभाष्ये अहम् पृथिव्यै झमरुदय प्र भरामि तदनन्तर वन गमनाय चोकान् । अनु थ्र्थयन्ते खम् भानुम् मेधै सह सम्पर्चयन्ति ॥ १ ॥ मुद्गल० 'प्र व स्पळकन्' इत्यष्टचं तृतीय सुतम् । जगत्य | मरुतो देवता । [ अ४, अ ३ व २४. अश्वान स्नादयन्ति । तरन्ति इमायाध ऋपि । अष्टमी त्रिष्टुप् शिष्टा हे मरुत ] व युष्मभ्यम् सुविताय सुठु प्रासच्याय दावने हविष्प्रदानाय स्पट् स्पष्टा होता प्र प्रकर्षेण अक्रन् कन्दति हे होत दिवे द्योतमानाथ देवाय म अर्च प्रकपॅण स्तुहि । तथा पृथिव्यै पृथिव्याश्च ऋतम् स्तोत्रम् भरे सम्पादयामि | फिच ते मस्त. अश्वान् व्यापकानुदकसद्वान् उक्षन्ते सिञ्चन्ति 1 रज या अन्तरिक्षमासर्वत तरुषन्ते तरन्ति । स्वम् भानुम् स्वकीय तेज अर्णवे मेधे सह अनु धथयन्ते अनुलेपयन्ति अनुकूल प्रापयन्तीत्यर्थं ॥ १ ॥ अमा॑देष भि॒यस॒ा भूम॑रेजति॒ नो॑ौर्नृ पूर्णा क्ष॑रति॒ व्या॑थैर्य॒ती । दुरे॒हशो ये च॒तय॑न्त॒ एम॑भिर॒न्तम॒हे वि॒दथे॑ येतरे॒ नर॑ः ॥ २ ॥ अमा॑त् । ए॒षाम् । भि॒यसः॑ । भूमि॑ । प॒जति॒ । नौ । न । पू॒र्णा । क्ष॒र॒ति॒ । व्यथे॑ । य॒तौ । दुरे॒ऽदश॑ । ये । चि॒तय॑न्ते 1 एमँऽभि । अ॒न्त | म॒हे । वि॒यै | ये॒तिरे | नर॑ ॥ २ ॥ रुकन्द० अमात् समशब्द आत्मपर्याय , आत्मण एव । स्वरूपादेवेत्यर्थ एयाम् मरताम् भिवसा भयेन समस्या भूमि एजति सुशोषममेह । कम्पत है। जनपूर्णा या नौरूदकर पूर्ण सतो | एवं क्षरति स्रवति । यष्टृपु क्षत्सु भूमि किम् | सामर्थ्यात् लाग्यपादि इविभूमिहेषु घ क्षरीत्युच्यते । पचाज्यश्यदेवियो दानं सदन क्षरणम् | कोशी सती क्षरति! उच्यते । व्यथि 'यती परिचयाय मस्तप्रति गम्बन्ती, मरुत्परिचर्यापर सतीत्यर्थ । थे किं कुर्वन्ति मरव 1 दूरेश दूरेस्थितो यो यथा द्रष्टन्यो निमाठया से तथा ये पश्यन्ति ते दूरेया । ये मरुतः चितमन्त ज्ञापन् एमगि गमने, 'परिचय भूमिमापतन्तीं दृष्ट्वा तस्या कतरा के अनुमोयन्त इत्यये । ये चअन्तः मद्दे मद्दति विदथे यज्ञे। मध्ये महतो यज्ञस्पेस्य । सेतिर ‘स भानुना यतते ( ऋऋ ५,३७,१) इत्यादर्दर्शनाच- तिर्गत्यर्थ । गच्छन्ति नर मनुष्याकारा ॥ २ ॥ वेङ्कटबलात् एषाम् भयेन भूमि कोपधिवनस्पवियुक्ता कम्पनौ. इत्र उदकपूर्णा जीजी [मय गच्छन्ती । क्षरति वशीण भवति । पूरे पश्यन्त मे गहने शान्ते है नेता म धाय मच्छन्ति ॥ २ ॥ मुगल० एषाम् मरताम् भिमसा भूमि एजति कम्पते। नौ न पूर्णा भी "ती" व्यथावती भवति नृथिवी । दूरेदश दूरे यथोदकमध्ये चरति माना अपि ये २ नारित मूको भबिष्यादि भा ३ सम्पध्मयन्ति ए, ४-४पू भूको ५५ दकपूर्णां ३६ या मरा मूको. 4. निमकाया वा सूको ९ दिनयन्ते विकु १.१३. ऐन मूको १४ मन्तिमूको. १०-१०. पतन्ती मूको. संवष्यन्ति विप ७. महत्वपयोपरा मूडो. 11. "नापतिंग कु