पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू_ ५५ नं २ ] पघमं मण्डलम् प्र॒ऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑न॒ऽश्च॒ष्टयः | बृहृत् । वयंः । द॒धिरे । रु॒क्मऽव॑क्षसः ॥ ईय॑न्ते । अश्वैः । सु॒ऽयमे॑भिः । आ॒शु॒ऽभि॑िः । शुभ॑म् । य॒ताम् । अनु॑ । रथा॑ः 1 अ॒घृ॒त्स॒त॒ ॥ १ ॥ रुक्मालंकृतवक्षसः मेङ्कट० प्रकर्येण यथ्याः मरुतः दीप्यमानशक्तयः बृहत् का प्रयच्छन्ति । गच्छन्ति अश्वेः सुयमैः क्षिप्रैः । कल्याणं गच्छठो मस्तः अनु वर्तते रथाः ॥ १ ॥ · मुद्गल० 'प्रमन्यवः' इति दशर्धमेकादशं सूक्तम् । श्यावाध ऋषिः | दशमी त्रिष्टुप् शिष्टा अगस्यः । महतो देवता । प्रयज्यवः शकर्पेण यष्टारः भ्राजदृष्टयः दीप्तायुधाः महतः बृहत् प्रभूतम् वया अग्रम् दधिरे धारयन्ति रुक्मवक्षतः हारायववक्षस्काः भरतः मुयमेभिः सुखेन नियमपितुं शक्यैः भाशुभिः शीघ्रगैः अवैः ईयन्ते माप्यन्ते । शुभम् शोभनं यथा भवति तथा तद्द् उदकम् अभिलक्ष्य याताम् गच्छत गस्वाम् रथाः अनु अनुरात मनुवर्धन्ते ॥ १ ॥ स्व॒यं द॑धिध्ये॒ तवि॑षी॒ यथा॑ वि॒द बृ॒हन्म॑द्दान्त उवि॒या वि रा॑जथ | उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ा शुभं य॒ातामनु॒ रथा॑ अवृत्सत ॥ २ ॥ १८३५ 1 स्व॒यम् । द॒धि॒ष्वे॒ । तवि॑षम् ॥ यथा॑ । वि॒द 1 बृ॒हत् | म॒ह॒ान्त॒ः | उर्विया । वि | राज्य | उ॒त । अ॒न्तरि॑क्षम् । म॒मिरे ! वि । ओज॑सा । शु॒भ॑म् । य॒ताम् । मनु॑ । रया॑ः । धृ॒षत् ॥ २ ॥ सोभूताः बर्से भारपथ । यपा प्रत्यक्षमई बेझि तथा बृहन्तः (१) अपि च अन्तरिक्षम् लेते परिधिन्दन्ति ॥ २ ॥ घेङ्कट० स्वयम् एव परानपेक्षं यूयं महान्तः । विस्तीर्णतया कि राज्य मुगल० हे मरुतः ! यूयम् स्वयम् कसदायेनैव दधिध्ये धारयध्वे कुरुध्ये इत्यर्थः किम् ॥ तविषम् सामर्थ्यम् यथा विद जानीय, अप्रतिषहसामर्थ्यो इस्वयंः | हे महान्तः | यूयम् उर्विया उरवः सन्तः वि राज्य उत अपि च बृहत् महत् अन्तरिक्षम् ओजराा इन वि ममिरे व्याप्ताः । शुभम् इत्यादि गतम् ॥ २ ॥ स॒ाकं॑ जा॒ताः सु॒वः॑ स॒ाकठ॑मि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑च॒धुर्नरैः । विरोकिणः सूर्य॑स्येव र॒श्मय॒ः शुभै य॒ातामनु॒ रथा॑ अवत्सत ॥ ३ ॥ सु॒कम् । जा॒ताः । सु॒ऽम्ब॑। सु॒ाकम् । द॒श्चिताः । श्रये । चित् । आ| प्र॒ऽत॒रम् | ब॒व॒धुः॥ नर॑ः। वि॒ऽरोकिण॑ः । सूर्य॑स्य॒ऽइव । र॒श्मय॑ः 1 शुभ॑म् | य॒ताम् । अनु॑ | रयोः | अव ॥ ३ ॥ 1 बेट० कादिरया एकस्मिन् काले जाताः शोभनाः साकम् च निषिकाः ध्यये चशी दाब मासन् नेतारः विरोचमानाः सूर्यस्येद रश्मयः काभरणैः ॥ ३ ॥ १. एक मूको. २. सलीमूता वि हर्ष. ५. निकाः कपं. ६. विम् विळपं. ३. परिच्छन्दन्ति वि. ४. मादित्या मूको.