पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३४ शाग्दे समाध्ये [ ४, ५ ३, व १६. न ध्यवते, गया दिवः सकाशाद् तिष्यः आदित्यः न पुच्छवि तथा अस्मे कमायु राहसिंणम् अपरिमितम् ररन्त रमयत हे मस्तः ॥ १३ ॥ यूपं र॒यिं म॑रुतः स्प॒ाईवीरं यूयम्मृषि॑मवय॒ सम॑विप्रम् । यूपमये॑न्तं भर॒ताय॒ वाजे॑ यु॒र्य॑ ध॑त्य॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥ १४ ॥ यु॒यम् । र॒यिम् । म॒ह॒तः । स्प॒ाईऽम्युम् अत्र । सार्गेऽविनम् । यु॒यम् 1 अर्व॑न्तम् । अ॒र॒ताय॑ । वाज॑म् । यु॒यम् ॥ ध॒त्य॒ 1 राजा॑नम् । शु॒ष्टि॒ऽमन्त॑म् ॥ १४ ॥ ॥ पेङ्कट० यूयम् धनम् मरुतः । यदीरम्पत्य यूयम् ऋषिम् रक्षय सामवित्रम् नाम | यूयभूकम् भरताय राशे बढयन्त्रम्, तथा थुष्टिमन्तम् च राजानम् एतन्तः ॥ १४ ॥ मुगल हे मरुतः | यूयम् रयिम् धनम् स्पाईवीरम् स्पृहणीयवरिः पुत्रभूत्यादिभिस्पेतम् धत्य दरथ महः ! यूयम् सामवित्रम् साम्नो विविधं मेरविवार शाम् ऋषिम् अवय | यूयम् अर्वन्तम् अश्वम् याजम् हंघ भरताय वैवान् मिते श्यावाश्वास धत्य हे मस्तः ! यूयम् राजानम् दीतम् पुष्टिमन्तम् सुसवन्तं पुत्रः धस्य ॥ १४ ॥ तद् यो॑ यामि॒ द्रवि॑ण॑ सयऊतयो॒ येन॒ स्वर्ण स॒तना॑म॒ नृ॒र॒भि । इ॒दं सु मे॑ मरुतो हर्म॑ता॒ चच॒ यस्य॒ तरे॑षु॒ तर॑सा श॒तं हिमः ॥ १५ ॥ तत् । वः॒ । य॒ामि॒ । दवि॑णम् । स॒द्य॒ऽऊत॒पः । येन॑ । स्यैः । न । त॒तना॑ग । नॄन् । अ॒भि । इ॒दम् । सु । मै॒ । मह॒तः । इ॒र्य॒त । वच॑ः | यस्य॑ | तरैम । तर॑सा । श॒तम् | हिमा॑ ॥ १५ ॥ वेङ्क० तत् युष्मात् याचामि धनम् हे शिमगन्तार! येन आादित्यः इव मनुष्येषु विस्तृता भवाम । इदम् सुष्टु काममत मरुतः 1 मदीयम् चचनम्, यस्म धनस्य बकेन शतसेपरसरान तीर्ण भवाम ॥ १५ ॥ मुहल० हे सवस्तयः | सदानीमेन रक्षकाः | वः सुष्मान् तत् द्रविणम् धनम् यामि बाधामदे चैन धनेन नून अस्मत्पुत्रसृत्यादीन, व्यभि सतनाम विस्तारमाम स्वः न आदित्य इव रश्मीन् । हे मरुतः ! मे मम स्वभूतम् इदम् इदानीम् क्रियमाणम् धनः स्तोत्रम् सु सुष्टु हर्यत कामय ध्वम् यस्य स्तोत्रवचसः तरसा घलेन शतम् शतसंख्याकान् हिमाः हेमन्तान् तरेम शतसंवत्सर सीवेम इत्यर्थः ॥ ५ ॥ इति चतुष्टके तृतीयाध्याये पोडशो वः ॥ [[५५ ] अय॑ज्ययो म॒रुतो॒ आज॑दृष्टयो बृ॒हद् वयो॑ दधिरे रु॒मव॑क्षसः । ईय॑न्ते॒ अश्वे॑ः सु॒यमे॑भिरा॒शुमि॒ः शुभै यातामनु॒ रथा॑ अवृत्सत ॥ १ ॥