पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् [ ५३ ] को वे॑द॒ जान॑मेप॒ां को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् । यद् यु॑यु॒ज्रे क॑ल॒ास्य॑ः ॥ १ ॥ बः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः | था । पुरा सुन्ने । आ॒स॒ । म॒स्ता॑म् । यत् । पु॒यु॒द्रे । वि॒स्य॑ ॥ १ ॥ घेङ्कट० कः वेद जननम् एषाम् ६ः वा पुरा महताम् सुखेषु कभूत यदा युज्यन्ते वेठा घटवाः ॥ १ ॥ ५३, १] मुद्गल को बेद जानम्' इति पोडदाचं नवमं सूचम् । श्याबाश्व ऋषिः। आधापयमीदशम्ये फादशीपञ्चदृश्यः ककुभः, पढोसमीनयमीत्रयोदशोधतुर्दशीपोडइयः सतोवृहत्यः अष्टमी द्वादशी गायथ्यौ, द्वितीया बृहती, तृतीया अनुष्टुप् चतुर्थी पुर। मस्तो देवता। एषाम् मस्ताम् जानम् उत्पत्तिम् को वेद जानाति कः पुमान् कः वा पुरा पूर्वा मदताम् सुम्नेषु सुखेषु आरा भवति । यत् पदा पुते किलास्यः, किलासोः पतीरित्यर्थः साः युयुमे रथे योजितवन्तः ॥ १ ॥ ऐतान् रथे॑षु त॒स्थुषः कः शु॒भत्र क॒था य॑युः । कस्मै॑ सद्यु॒ः सु॒दासे॒ अ॒न्वा॒पय॒ इळभबृ॒ष्टय॑ स॒ह ॥ २ ॥ आ । ए॒तान् । रथे॑षु॒ । त॒स्थुप॑ः । कः | शु॒श्राव॒ | क॒था । य॒युः । “कस्मै॑ । स॒षु॒ः ॥ सु॒ऽदासे॑ । अनु॑ । आ॒पय॑ः । इभिः ॥ वृ॒ष्टप॑ः । स॒ह ॥ २ ॥ बेकद्र० मा झधात एतान् रथेषु स्पिसवतः कः कथं च यान्ति, कम्मे शोभनदानाय बन्धवः • अनुसतुः, कस्मै च महत्ताः इटयः भवन्ति अनैः सह ॥ २ ॥ मुगल० एतान् मरुतः रथेषु तस्थुषः स्थितवतः कः आ शुभाव श्राववैदित्यर्थः । कथा कथम् ययुः गच्छन्ति, तदपि को जानाति । फरमै सुहासे सुदानाय* आपसः बन्धुभूता व्याप्तीः दृष्टमः वर्षकाः इळाभिः बहुविधैरतैः सह सहिताः अनु सः अनुक्रमेण मनतरेयुः ॥ २ ॥ ते म॑ आर्य आ॑प॒रुप॒ यु॒मि॒वभि॒र्मदे॑ । नरो मर्यो ओप इ॒मान् पश्य॒श्न टुहि ॥ ३ ॥ ते । मे॒ । आ॒हुः । ये । आऽय॒युः । उप॑ 1 इ॒ऽभि॑ः । विऽभि॑ः । मदे॑ । नर॑ः । मयो॑ः ॥ अ॒रे॒पस॑ः । इ॒मान् । पश्य॑न् ॥ इति॑ । स्तु॒हि॒ ॥ ३ ॥ । वेइट० ते मम आहुः, ये उप गताः सधैः सोमार्थम् । नैतारो मारकाः क्षपापाः इमान् भस्मान् पश्यन्ति, इत्यै स्वम् तुहि इति ॥ ३ ॥ मूको. १ जाननम् वि रुपं जन . २. ल. छ. ३.३. कंषन दि. ४. दाना मूको ५ वितृष