सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२२ रग्दै सभाप्ये घेङ्कट० क्षिप्रं मरुतां मोयं कुपैन् धन्यान् देवान् प्रति न गच्छति किन्तु दानाय संगच्छते प्राशेः विश्रुतगमनः उदकेन गन्तः ॥ १५ ॥ मुद्गल० नु क्षिप्रम् एराम् मरताम् । एतान् मरुतः इत्यर्थः | मन्यानः स्तुत्पन्, देवान् मस्यतिरिकान् बक्षणा घइनेन निमितेन अच्छा अभिप्राप्तुम् न मनुखे । स स्तोता सूरिभिः मेधाविभिः यामभृतेभिः शीघ्रगमनेन विश्रुतः अञ्जिभिः फलस्य व्यकैमेर उत्तरक्षणेभ्यः भन्द्रयः दाना अभिमतदानानि सचेत सहते ॥ १५ ॥ [ अ४, ३, म १०. पक्षणाय घक्षणं धनम् | प्र ये मे॑ अ॒न्ध्ये॒षे गां वोच॑न्त सू॒रय॒ पृश्न॑ च॒ोच॒न्त मा॒तर॑म् । अधा॑ पि॒तर॑मि॒ष्मणै रु॒द्रं बौचन्तु शिकंसः ॥ १६ ॥ प्र । ये । मे | अ॒न्धुऽय॒पै । गाम् । वोच॑न्त । स॒रय॑ः । पृश्चिम् । वी॒च॒न्त॒ । मा॒तर॑म् । अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् | चो॒ोच॒न्त॒ | शिव॑सः ॥ १६ ॥ । चेकूट० म अयोधन ये मस वन्धूनाम्, अन्वेषणे पृथियौरस्माकं मावेति ताम अधू वितरम् एपणशौलम् रुवम् वचन्त सूरयः शकनशोलाः ॥ १६ ॥ मुगल० ये मे माम् बन्ध्ये वेषां बन्धूमामन्वेषणे सति सुरयः प्रेरकाः ग्राम माध्यमिकां याथम् प्र दोचन्त। वे पृथिम् सुदेयताम् मातरम् बोचन्त शत्रुषत् | अथ अथ पितरम् स्वकीयम् इष्मिणम् गमनवन्तम् रुदम् बोचन्त शिकसः शक्तास्ते मरुद्रः ॥ १६ ॥ स॒प्स मे॑ स॒प्त शाकिन॒ एक॑मैका श॒ता द॑दुः । य॒मुना॑या॒मधि॑ श्रुतष्ठ॑द् राषो॒ गव्यं मृजे नि राषो॒ो अव्यै सृजे ॥ १७ ॥ स॒प्त 1 मे॒ 1 स॒प्त । शाकिन॑ः १ एक॑म्ऽएका । श॒ता । द॒दुः । य॒मुना॑याम् । अधि॑ि । श्रु॒तम् 1 उ॒त् । राधेः । गव्य॑म् | मु॒जे | नि । राधः॑ । अख्य॑म् । मू॒जे ॥१७॥ वेट० एकोनपञ्चाशत् मरुतः महम्, एकैकं धनशतानि प्रयच्छन्तु | यमुनायाः समीपे वर्तमानाः श्रुतम् गव्यम् धनं मरुद्भिः दम् उत् मृजे नितरां च मृजे साम्यम् पाणिना पृष्ठ उन्मार्जनम् । 'कक्षीवन्त सदमुक्षमा पा. (ऋ १, १९६,४ ) इश्युक्तम् ॥ १७ ॥ मुद्गल० सप्ठ सप्तसंख्याकाः सङ्क्राः एकोनपञ्चाशनमरुद्रणाः शानिः शक्ताः सर्वम् अपि कर्तुन् । च एकमेवा एकैको गणः मे माम् राता शतसंख्याकानि गबावधानि ददुः दत्तवन्तः । वैशम् यमुनायाम् अधि, अर्थ सप्तम्यमनुवादी तत्र श्रुतम् प्रसिद्धम् गव्यम् गोसमूहात्मकम् राधः भनम् उन् जेम्यामि तथा सख्यम् अश्वसमुहात्मकम् राघः घनम् नि मृजे निमामि ॥ १७ ॥ इति चतुर्याष्टके तृतीयाध्याये दशमो वर्गः ॥ 1. मिल सूको. २. शकुनशीला: मूफो. ५. विमाजिम्भूको, ३. तास्ति भूको. ४. गवां पू* मूको.