पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३३, ४ ] पघर्म मण्डलम् I पु॒रु ॥ यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्या । गवै । च॒कये॑ । उ॒र्वरा॑षु॒ | युध्य॑न् । स॒त॒क्षै । सूर्य॑य । चि॒त् । ओष॑सि । स्वे । वृषा॑ । स॒मवा॒ऽसु॑ । दा॒सस्य॑ ॥ नाम॑ | चि॒त् ॥ ४ ॥ 1 घेङ्कट० पणिभिरपह्तेषु गोपु तजयार्थमद्विरोभिः मयुक्तानि बहूनि स्तोत्राणि हे इन्द्र यदा सव भवन्ति, यदा व पणिनां तेपुतेषु क्षेत्रेषु भरिश्य युद्धं युवैद् सङ्गिरसः गये कृतचानसि, सदानीम् सूर्याय से स्थान स्थिराय असुरैयत्पादिवेन घमसाऽऽवृताय प्रकाशार्थ पक्षणं कृतवादति । इन्द्रः सेला युद्धेषु दासस्य उपक्षपयितुः अस्य नमयिता च उतराः परोक्षः ॥ ४ ॥ मुद्रल० हे इन्द्र | वृपा कामानां घर्षक: ध्वम् सूर्याय चित् सूर्य घ से ओकसि स्वस्थाने चरुर्थ कृतवानसि । कि ते सब गद् यदा स्वभूतानि पुरु पुरुणि बहूनि उक्था उक्थानि शस्त्राणि रान्ति, तदा उर्वराड सत्योपेतासु भूमिपु गवे दृष्टयुदकाय युध्यन् जलप्रतिबन्धकान् ततक्षे सम्पादयसि | समता स‌ग्रामेषु दासस्य सृष्टिप्रतियन्धकर्तुरेवनामकस्यासुरस्य नाम चित् मामापि सतक्षे नादायसीत्यर्थः ॥ ४ ॥ व॒यं ते ते॑ इन्द्र॒ ये च॒ नर॒ः शर्धी जज्ञान । य॒ाताश्च॒ रथा॑ः । आस्माने॑गम्याद॒हिशुष्म॒ सत्वा॒ भग॒ो न ह॒व्य॑ः प्रभु॒थेषु चारु॑ः ॥ ५ ॥ १७३६ 1 व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरैः । शधैः । जन्ज्ञानाः । यताः । च॒ 1 रथा॑ः । आ 1 अ॒स्मान् । जगम्यात् । अहि॒ऽसु॒ष्म॒ | स॒त्वा॑ 1 भग॑ः । न । हव्यैः । प्र॒ऽभृयेषु॑ । चार॑ः ॥५॥ वेङ्कट० वयम् ते भवामः तवरें, ये चास्मदीया योद्धारः त्वदीयं वेगं ज्ञानन्तोऽस्मदीयाः रमाः समाम प्रति गवानासन् | तमा सति इन्द्र धस्मान् आगच्छतु हे आहेः शोषक ! शत्रूणों सावन वलम् भाग्यम् इव आहातव्यम् सङ्‌मामेषु कल्माणमिति ॥ ५ ॥ चयम् मुद्गल० हे इन्द्र | ये च नरः कर्मणां नेवार ऋत्विग्यजमाना, ते स्वदीयाः ते मास्मिनः शर्षः बलम् जज्ञानाः उत्पादयन्तः स्तुतिभिः याताः होतुं स्याम् प्राप्ताथ स्थाः रद्दणशीलाच | किस हे अहिशुष्म! सर्वशो व्याप्सयल इन्द्र! त्वद्नुमहात् हव्यः स्तुत्यः चाल सद्भुतः सत्वा भृत्यादिः प्रमृथेषु सङ्ग्रामेषु अस्मान् या जगम्यात् भागच्छेतू मग न भग इव भगदेवो यथाऽस्मत्सद्दाय भागच्छति तथास्मस्सहाय भागच्छेद इति ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये प्रथमो वर्गः ॥ प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च॒ नृ॒वमा॑नो॒ अम॑र्तः । स न एर्नी घसवानो रूयिं द्वाः शार्यः स्तु॑षे तु॒वम॒घस्य॒ दान॑म् ॥ ६ ॥ ३. प्रकायें विल. 1- ५. सानें मूको समान रूपं ६ वातन्मै ल रुपं. २. वृता मूको. ७. आगच्छ सूको. ४, तद् वि. 4