पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३८ देसमाप्ये { अ ४, ७, ८ १. तबसें बलवते इन्द्राय इत्या इथं वक्ष्यमाणप्रकारेण दोध्ये दोपयामि प्रकाशयामि । किमर्थम् | नॄन् मनुष्याणामस्मदीयानाम् तबसे बलाय | यः इन्द्रः अस्मै जने बनाय संवरणाम नाजसातौ सङ्ग्रामे स्वतः सन् सुमंतिम् समयः स्तोतृभिः सहितः चिक्रेत जानाति ॥ १ ॥ सत्वं न॑ इन्द्र धियानो अ॒र्केरी॑णा॒ धृष॒न्योक्न॑मः । या ह॒त्था म॑घव॒न्न॒ जोषु॑ वयो॑ अ॒भि प्रार्यः स॑हि॒ जना॑न् ॥ २ ॥ सः । त्वम् 1 नः॒ः । इ॒न्द्र॒ । धि॒य॒सानः | अर्कैः । हरी॑णाम् | बृष॒न् । मोक्न॑म् | अ॒भ्रेः । याः । ह॒त्या । म॒ध॒ऽव॒न् । अनु॑ । जोष॑म् । वर्क्षः । अ॒भि प्र । अ॒र्यः 1 स॒क्षु॒ । जना॑न् ॥ २ ॥ चेङ्कट० सः त्वम् अस्माकं स्तोत्रैः इन्द्र पृषन् । प्रीयमाणः अश्यानाम् गोत्रम् बथयुमैः समयोजयः । युक्रवा चा अश्वान् याहि हत्यम् हे मघवन् ! सेव्यं मां प्रति । अभि वद्द चास्मदीयान् जनान् स्वामी सन् तान् प्र संक्षि च सचिः सेवाकमेति ॥ २ ॥ सुद्गल० हे ऋषन्! वर्षक! इन्द्रः सः प्रसिद्धः त्वम् नः अस्मान् थियसानः ध्यायन् अर्कै अर्थमसाधनैः स्तो हरीणाम् रथे नियोज्यानाम् अइवानाम् योक्त्रम् नियोजनरज्जुम् अत्रेः आश्रयसि ॥ याः यान् खर्कान् हे मघवन् ! इत्था इस्थम् जोषम् मीतिम् अनु वक्षः अवहः। तथा कृत्वा अर्थः जनान्, भस्मदुरीन् अभि अभिमुख्येव प्र प्रकृष्टम् सक्षि पराभवः ॥ २ ॥ न ते त॑ इन्द्रा॒भ्यः॒ स्मदृष्वायु॑क्तासो अब्र॒ह्म॑ता॒ यद॒स॑न् । तिष्ठा रथ॒मधि॒ तं य॑जस्ता रूमि दे॑व यमसे॒ स्वश्व॑ः ॥ ३ ॥ न । ते॑ । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ण्व॒ | अर्युक्तासः । अ॒ब्रह्मसः॑ । यत् । अस॑न् । तिष्ठ॑ 1 रष॑म् । अधि॑ । तम् । वज्रहस्त । आ । रश्मिम् ॥ दे॒व । य॒मसे॒ । सु॒ऽअश्च॑ः ॥ ३ ॥ चेट० हे दर्शनीय ! इन्द्र | सब से अश्वाः न अस्मान् अभि थागच्छन्ति । यस्माइस्माकं सोयसिया रथे अयुक्ताः अभवन् । सम्मति स्तोत्रे क्रियमाणे बज्रहस्त ! तम् रथम् अधि तिष्ट, यम् वा अश्वानाम् रश्मिम् भागमनार्थम् आ यच्छसि देव | शोभनाश्यः स्वमिति ॥ ३ ॥ मुद्रल० हे ऋष्व ! महन् ! इन्द्र यत् थे अस्मत् अस्मतः स्वकेन्योऽन्ये अयुकामः त्या भसंयुक्ताः असन् भभवन् | अमझता मा परिवृकर्माते नमः ते वदीयार न मवन्ति । भवः कस्मयज्ञम् अभि भागन्तुम् तम् प्रसिद्धन् रथम् अभितिष्ठ हे वञहस्त इन्द्र! देव ! खश्वः स्वं यं रथमारोदुम् रश्मि प्रमहम् आ गमसे नियमयसि तम् अभिविष्ठ ॥ २ ॥ पुरू यत् से इन्द्र सन्त्युक्था गर्ने च॒र्वरा॑सु यु॒ध्य॑न् । त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे पूपा॑ स॒मनु॑ द॒ासस्य॒ नाम॑ चित् ॥ ४ ॥ १. दर: मूडो २०२, मरिाियन विप. ३. गो.