पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये अथ चतुर्थाष्टके द्वितीयोऽध्यायः ॥ 'महि महे तबसेड (से' अथव्याख्यासति माधव । समरस विषये वाच्यम् आदित, सम्प्रदर्शयन् ॥ १ ॥ समास उपसृष्टानां निवर्तन्त विस्पष्टमभिधानाय निर्दिश्यम्ते 'द्रविणोदा वि॑िणस", 'ता सोमं सोम॒पात॑मः । 'ग गोप॑ति इश्येदं न तु वे पादपूरणा ॥ ३ ॥ उपावातुमशक्योऽय प्रत्यय प्रकृति विना | ततोऽन्येन गतार्थापि प्रकृति सम्प्रयुज्यते ॥ १३ ॥ 'वसोरिन्द्र वसु॑पतिम्", "पुस्तमै पुरुणाम्" । 'थीम र॒थोना॑मू" च पादाश्चात्र निदर्शनम् ॥ ५ ॥ ‘वाजे॑भिर्वा॒जिनी॑वत्तीभ वाजेभिरिति युकार्बहुभि सेयं यह बंधु वाजिनोति य । च नम्वन विग्रह सोऽयम् अस्त्यस्या तृतीयान्तस्य सम्बन्ध पुरिद्वय तस्मान्नेररमदीयं इविर्भूत बहतामिति मन्त्राओं किमत तय वक्तव्यम् ॐव कि येइ तव याच्य स्याद् प्रतुभिर्युक्त नत्वस्य सन्ति विभकय । पुनश्च सा ॥ १ ॥ १. "इसोइय पेल ७५ ननु भ ६. उपादायमवि सप भर १९९ १० "दास्तव सम १३.१,२, १२. रणक्रम १५. रिति चिं रुप पूरणम् । प्रि॒याम॑सु ॥ ६ सरस्वती । मत्वरवशोति ॥ ८॥ सोम इति । य॒ज्ञेभि॑र्य॒शर्वाहसम्॥४॥ ९ ॥ तब विग्रह कार्यो वाजिनीभि समन्विठा । या सा गाजिनीवतीति तृतीयान्ततधान्वित ॥ १० ॥ सुक्रतु: बहुद्देश विमद्ध | वववस्तृतीयाश्र ३. क ॥ ७ ॥ सथान्विता ॥ 21 ॥ [ अ ४ अव १,२१.१. ४१,१०१,४ ९१.१. १३ मा १९, २. १४.८, ११