पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३२, मैं १३] पमण्यम् 1 एक॑म् । नु । आ॒ 1 सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् | जा॒तम् । शृ॒णोमि॒ । य॒शस॑म् । जने॑षु ॥ तम् । मे॒ । ज॒ग॒भ्रे । आ॒ऽशस॑ । नवि॑ष्ठम् | ोषा | वस्तॊ । हवं॑मानास | इन्द्रम् ॥ ११ ॥ बेङ्कट० एवम् एस हवा सठा पति पत्नहितम् जातम् शृणोमि यशस्विनम् अनेषु, स्थक एव एवविधो जात इत्यर्थ । तम् त्वाम् माम् त्यस्तु स्वीकुन्ति आशंसिवार विन रात्रौ पिस्तुतिभिरायन्त इन्द्रम् इति ॥ ११॥ मुद्र० हे इन्द्र वा स्वाम् एवम् नु मुख्यमेव जनेषु सर्वेषु मनुष्येषु मध्येऽह मन्नद्रष्टा शृणोमि ऋपिरमेश्य । कीदृशम्। सत्पतिम् सवा पादकम् पाचनन्यम् पञ्चजनेभ्यो मनुष्येस्यो तिम् जातम् उत्पन्नम् यशसम् यशोयु दोषा क्षषायाम् वस्तो चासरे च हवमानास स्तुवन्त खास कामाना शसमाना से मदीया प्रजा नविष्ठम् अतिशयेन त्यम् तम् इन्द्रम् जय गृह्णन्तु स्वीकुर्वन्तु ॥ ११ ॥ ए॒ना हि त्वामृ॑त॒था या॒वय॑न्तं॑ म॒घा वने॑भ्यो॒ ददा॑तं घृ॒णोमि॑ । कि से ब्र॒ह्माण गृहते॒ सखा॑यो ये त्वा॒ाया नि॑िद॒धुः काम॑मिन्द्र ॥ १२ ॥ ए॒व । हि । च्याम् । ऋ॒तु॒ऽथा । य॒तय॑न्तम् । य॒धा । विवे॑भ्य । दद॑तम् ॥ शृ॒णोमि॑ि । किम । ते॒ । ब्र॒ह्लाण॑ । गृ॒ह॒ते॒ । सखा॑य । ये । वा॒ऽया । नि॒ऽव॒षु॒ । काम॑न् ॥ इ॒न्द्र॒ ॥१२॥ घेङ्कट० एव हि त्वाम् कारेकाले शत्रून् प्रम्तम् तद्नानि च स्तोतृभ्य ददतम् शृणामि किए लुभ्य ब्राह्मणात ससाय गृहत, तुभ्य भदानाय किमाइदत इत्यर्थ ये विमा त्वत्कामनया प्रजापश्चादिकम् शमम् आत्मनिन हे इन्द| इति ॥ १२ ॥ व्याख्यत् प्रथममध्याय चतुर्भस्याष्टकस्य स । नजान यो हुकु शहित्यो माधवाय ॥ इति बेहटमाधवाचार्यविरचित नक्सदिगन्याय्याने चतुर्थाष्टक प्रथमोध्याय ॥ मुद्द० एव एवमुक्ताकारण हि ऋतुमा कालकाले यातयतम् जन्तून् प्रेरयन्त हे इन्द्र याम् दिपेम्य हतोतृस्य सपा मधानि धनानि ददतम् प्रयच्छन्तम् शृणोमि निशामयामि । तन्नूपैद प्रतिभाति । है इद्र त्वाया त्वयि ये स्तोतार यामम् स्वकोशमिळायम् निदधु भ्यक्षिपन् प्रमाण वृद्धम्त ते स्वदौया सखाय स्तोतार किम् राइते स्वत किं गृह्णव ऋषि स्वोयामिलापमा सिविरम्बनाई एवम् उत्पानिश्वर्थ ॥ १२ ॥ इति चतुर्याक प्रथमाध्याये मस्त्रिशो वर्ग ॥ इति ऋग्वेदे सभाप्ये चतुर्थाष्टके प्रथमोध्याय समाप्त || ययन विरूप ५५शमा दिई । प २. वावि ६ ण टिप १७३५ ३ व्यायात नि को ४ तारम वि एपं. ८ जुकुल विप