पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(4,41] इन्द्र॑पेन्द्र पव॑म्पः वयो॑ ए॒म्पः सुदामे प॒स्त्या॑चतः । या ए॒तव॑न्तो डिपेर य॒बैव त॑स्युः सवित। स॒नाय॑ ते ॥ ५ ॥ न्। [यैः |ः | छन् । ए॒भ्यः॒ः । सुव॒ । पु॒स्य॑ऽसः । धवा॑ऽमषा ॥ प॒तये॑न्तः । वि॒श्ये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः | स॒वितरिति॑ । अ॒वाय॑ ते॒ ॥ ५ ॥ बट मानन्देशः सभामा पठयन्ता मनुष्याः कर्मणि विविधं बच्छन्ति समयमा तिः विति ॥५॥ १६२० ये ते॒ त्रिरह॑न्त्सवितः स॒नासो॑ दि॒वेदि॑वे॒ सौभ॑गमासुवन्ति । इन्द्रो॒ाथि॒वसन्यु॑द्धरा॑दि॒त्यै अवि॑ति॒ः म॑ यसत् ॥ ६ ॥ ये 1 ते॒ । त्रिः । अह॑न् । स॒र्य॑वि॒तदि॑ति॑ सु॒षास॑ः । वि॒त्रेऽदि॑वे । सौम॑गम् । सुवन्ति । इन्द्र॑ः । द्यावा॑पृथि॒वी इति॑ । सिन्धुः। ब॒ऽभिः । आदि॒त्यैः । न॒ः। अवि॑ितिः। शर्मे । स॒त् ॥६॥ साहामा भानुमति है कहेन्द्राइती ॥६॥ बेटात इति ॥ अनुजामंपदय चाडकेमाभ्याचे वर्ग [M] गौतम ऋषिः 1 चिये देवाः देवडा विष्ट छन्द, कष्टमायासिस ग्रावयः। को खाता सत्र: को कुता यात्रभूमी अति त्रासकां ना । सहयसो वरुण मित्र मत् को वो धाति देवाः ॥ १ ॥ कः । षः | जाता | बसवः कः बहुत बाभूमीत ते म्। नः । सहयसः | अरुण | मिञ | मौत | कः | ः | बज्रः धाति । देवाः ॥ १ ॥ बं०]] [क्षिा हैI अ1ि व म मित्र कः मनुष्यद अस्मदेवा। काकः पूर्ण हि ॥ १ ॥ ये प्र ये श्वार्मानि पुर्व्वापर्लान् त्रि पद्दुच्छान् चि॑यो॒ोठारो अर्जूराः । विधातारो निने पुरान्तमा ॥ २ ॥ 2.वि. ३३. बारित लो Aॉ.