पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४६ बे०क: विज्ञान वि अरन्ति रामानः मार्गः अमुः प्रथमवर्धमा लानि पुठान पूर्वविवानि कर्माणि अनेक बदति॒ यद् ददा॑ति॒ तद् रूपा पि॒न्ना एक ईयते । विश्वा॒ा एफेस्ड वि॒नुद॑स्तितिते पस्तारु॑णोः प्रथ॒मं मास्युक्यैः ॥ ३ ॥ । एकं यत् । ददानि । सन् | कृपा मिनन् । अदपाः। एक॑ः । यते । विषः । एक॑स्य । इ॒ऽनुर्दः । नितिने॒ पः सा बह्म॑णोः । [अ॒यमम् । सः । यति । उ॒क्थ्यैः ॥ ३ ॥ वि० एका बाबूममा मन् ददानि अधिकृपणास विविधाले नोदनानि वामपाद पोका मा मणिः इति ॥ ३ ॥ बाचा अनुबति, तुम्बम् इदम नमामि इति । उन्मभूखापः प्र॒ञ्चाभ्य॑ः पुष्टि॑ि वि॒यज॑न्त आसने॑ द॒यिमि॑व पृष्ठं प्र॒मव॑न्तमाय॒ते । अमि॑न्य॒न् द॑वा॒ः पि॒तुर॑रात्ति॒ मोज॑नं॒ यस्तारु॑णोः प्रथ॒ सास्युक्थ्य॑ः ॥ ४ ॥ प्र॒जाप॑ः । पृष्ठम । वि॒ऽभज॑न्तः । ते असैन्न् । पृष्ठम् | भव॑न्तम् । आ॒ऽय॒ते । । पि॒तुः अ॒ भोज॑नम् । यः। ना। बह्म॑णोः प्र॒मम्। सः । व॒सि॒ । क्यैः ॥४॥ ०ःनिवन्ता आसते व चारभूवम् "अतिशयेत अमृते | लोक गम्मन जान नमाने अवस्ति ७ अकृणोः पृथि॒वस॒ध्मि॒त्रे यो मौनी॒नाम॑ह॒आरि॑षक् प॒थः । स्वोमे॑भिरु॒द॒भने॑ वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒नुत्मास्युक्थ्येः ॥ ५ ॥ अर्ध॑ । अ॒णः । पृथि॒वीम् । सुम्स। डिवे | यः | धौतीनाम् | अ॒हि॒ऽव॒न् । वरि॑गक् । ए॒षः । नम्। न्ना। न्नामे॑भिः । उद्भः। न । जिन॑म् | दे॒वम् । दे॒ञाः । नन् । सः । । उ॒क्थ्येः ॥ बेम्बाथटीन है कि म मान्या क्योः देवम् देना:न, सुनो ४.२ १ वि ए.. .. दि ८: