पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१५] द्वितीय - मः || अति | यः | पच॑न्तम् | यः । सन्तम् | यः 1 शशमानम् । छी । स्पेो स्पै सोमे स्मै | इदम् ः सः नम जनाः इन्द्रः ॥ १४ ॥ I जिम्, भाणम् विभि १४ बेट० वः अभिगमनेष म्ले बम्ब यः सु॑न्व॒ते पच॒ते॑ इ॒घ्र जा चि॒द॒ नाम॑ दे॑ति॒ स किलोमि स॒त्यः । अ॒यं च॑ इन्द्र वि॒श्ववं॑ प्रि॒याम॑ः सुवीरोसा वि॒द्धमा व॑म ॥ १५ ॥ यः ॥ सुन्यते । पचते । बुधः । था। पि॒त् । दी। सः । किलं | व॒यम् । ते॒ । इ॒न्छ । नि॒श्चÈ । प्रि॒यासैः सु॒वोरोलः बेटः नेम् मिवारदा सिमेट १५ ॥ ध्रुवि द्वितीचा पायाचे काम कः ( [2] स॒त्यः । वि॒दम् । जाउदैम ॥ १५ ॥ अन्द्र ११८५ सौनरेगा ) कृषिः । । ऋ॒तुर्ब्रति॑त्र॒ तस्मा॑ अ॒पस्परि॑ य॒क्षू जात आवि॑ष॒व यासु वने॑ते । नह॒ना अ॑भवन् पि॒प्यूषी पयो॑ऽशोऽवपूर्ण प्रय॒मं तदु॒क्थ्य॑म् ॥ १ ॥ ऋ॒तुः । जनैत्री । सस्यः । अपः । परि । मञ्जु । जातः । था | अ॒श॒िद् | यानु॑ । यते। सत् | वाह्ञाः | अमत्। वि॒प्युन । पच॑ः । वंशोः पी॒यूपम् । प्रथमम् । तत् । क्य॑म् ॥ १ ॥ बेस बनवित्रीता: गमिष्या वेगान का बोषीषु च । प्रस्वाइन्धया पनि मम्" पासोमांडोः फेम सुतम् छ यान्ति वि. भवति या रा तम्बम् ॥ १ ॥ स॒मा य॑न्ति॒ परि॒वः पयो॑ वि॒श्वन्या॑य॒ प्र म॑रन्त॒ ओज॑नम् । स॒पानो अवा॑ प्र॒वता॑तो॒मनु॒ष्यद॒ यस्तार्कृष्षोः प्रथ॒मं सास्युक्यैः ॥ २ ॥ स॒धी । इ॒म् । श्रा । य॒न्ति॒ ॥ परि॑ । तिः । वर्षः वि॒श्वमा॑य । प्र । स॒र॒न्त॒ । मौज॑नम् । स॒मानः । अवा॑ । प्र॒ऽयम्। अनुऽस्पदै | यः । था। अकृ॑णोः । मगमम् | सः ॥ असि ॥ ः ॥ २ ॥ 9. पेल १. ३. स् कि प्रस्ताव २५ नास्तिको ८. वार्म हर