पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1455 मेहमा अयोधन भीमः मिसावत् ॥ ८ ॥ उ॒त स्मारूप पनयन्ति जन अनिष्टो अ॒भिसृ॑तिमा॒ात्रोः । य॒माः समि॒ये नि॒यन्त॒ परा॑ दविका असरन् सहयैः ॥ ९ ॥ उ॒न । श्च॒ । अ॒स्य॒ । प॒नय॒न्ति॒ । चः ॥ अ॒तिम् । ष्षः । अ॒भिऽभू॑ति॑म् । अ॒शोः | उ॒त । एनम् । आहुः । समये । वि॒यः । । द॒षिकाः । अत् । सः ॥ ९ ॥ ने मनुष्य पुरविर कानु एनम् बाहुः समाने गरेको मिति ॥ १ ॥ [३१२ आ द॑भि॒का राज॑सा पच॑ कृ॒ष्टीः सूर्ये इव॒ ज्योति॑षा॒ापस्त॑नान ! स॒न॒साः व॑त॒सा वा॒ाज्प पृणक्तु मध्वा समि॒मा बचौसि ॥ १० ॥ आ । द॒धि॒ऽकाः । अत्र॑स्य । प टीः सूर्योति॑षा । अ॒पः । स॒तान॒ । स॒हस्र॒ऽसाः । इ॒ष्व॒ऽसाः । वा॒नी॑ । अर्को | पृषक्तु 1 सप्वः॑ । सम् । हुगा | वचसि ॥ १० ॥ पेट का धनांकि अच: इमपन्छा इगि स्वादमा "इलि सुनीषा प समारो [ ३ ] "बामदेबो नौवम : वृद्धिका देवता त्रिष्टुष्यः पनुष्टु उँ द॑धि॒कां ममु नु त्राम दि॒वस्पृ॑थि॒न्या उ॒त चैकिंगम । त॒च्छमा॑मु॒षस॑ः हृदप॒न्त्रति॒ विश्वा॑नि दुरि॒तानि॑ धर्मन् ॥ १ ॥ आशुग 1 द॒षऽकाम् । सम् । इति । । श्वा॒ाम | दि॒जः । पृथि॒व्याः । ॐन। म । य॒ण्छन्ः ॥ भाम । उ॒पस॑ः । हृदयन्तु। अति॑ि । दुःऽव॒तानि॑ । पपे॑न् ॥ १ ॥ बेकूट जाम कर सम्भब विस्तवाय कुमैः । उत्स्वः ग्राम उर्माण, विश्वानि रिनानि अति मुजेस 1-1... दुपा माम ३. क.