पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उ॒त स्मैन॑ स॒मन ता॒मनु॑षु । चाय॑मानं॒ जसु॑तिं॒ न च्ये॒न॑ अव॒वान् पशु॒मन्च॑ यु॒धम् ॥ ५ ॥ चकूट० अरमधून वस्त्रमाचिन नीषा दिन उ॒त । स्म । न॒म् | च॒स्य॒मवि॑म् | न । नायम् । अनु॑ चा | अय॑मानम् ॥ जर्मुरिन्न । श्ये॒नन् । सः च | अच्छे । पशुऽमत् । च । वृषम् ॥५॥ पि॒तये || मैड र मत लियः पशुमति उ॒त स्मा॑सु प्रथ॒मः म॑रि॒ष्यन् नि ति॒श्रेण॑ी रथा॑नाम् । राजे कृष्णानो जन्यां न भुम्वा॑ ते॒णुं रेरिहत् करणे श्वान् ॥ ६ ॥ ऋ॒त । स्म । आमृ । प्रथमः सवि॒ष्यन् नि । बेतमः। रौनाम । खज॑म् | कृ॒ण्णानः | जन्य॑ः । न 1 भुम्ब | रे॒णुम । बेरहद | वि॒रण॑म् ॥ द॒न॒वान् ॥ ६ ॥ आयु मायनरवानाम् सह मनःमत्वम् सिम् विन्दसि च ॥ ५ ॥ मये॑ । "इति तुम्याइ सहमा का वर्गः । त रूपवाजी सरिता तुरं स॒तीषु॑ स॒रय॑न्नृनि॒प्योऽधि॑ ब्रुवोः किंरते रे॒णुपूञ्जन ॥ ७ ॥ शुक्षेत्रमाणः | सुन्व। म॒मये॑ । उस | बजः | बाबी| सरिः। तुर॑म् | य॒तव॑ ॥ तु॒रय॑न् । जि॒ष्यः । अधि॑ । भुवः करते। हुँणुम् | अ॒न्मन् ॥ ७ ॥ देकूट० पिसः वामदाण: सूर्णम् मँमा कामी मनुष्याद जुवोः अभिरेशम् उत्रिवि मसावदम् ॥ ७ ॥ उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ धो भयन्ते । य॒दा स॒हस्र॑म॒मि पी॒मयो॑ची दुःस्मा मनतिमझन् ॥ ८ ॥ 3. नारिख बत स्म । अ॒स्य स॒न्पतोःऽÌव 1 बोः । धायतः । अ॒मिऽयुचः । अन्ते । य॒ा। स॒हस्र॑म् । अ॒भि । भम् । अयो॑धत् । दुः। म अचति । मीमः | अजन् ॥८॥ 7917 १२.नो... कि. ● मास्तिक रूप 4.मि.