पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मं १५४] १५६५ बेट आहे स्वत:चतुं प्रयोग अनुमोऽयन् वामओनस्थानाम् अभवम् तु ॥ ३ ॥ पोगन्ता नामानमूती स्थात्रि इमानं गृष्यन्त॑म् । उप॒ त्वा॑नि॒ दधा॑नो घ॒र्या॑स॒हस्र॑णि ऋ॒तानि॒ बजेाः ॥ ४ ॥ I I अच्छे । यः । शन्त । नार्धमानम् ॥ कृती । त्या । विशेम् । इत्रैमानन | गुणन्त॑म् । उर्प | मन दोन | धुरि 1 आ॒शुन् 1 म॒हवा॑णि॑ श॒तानि॑ । चाडुः || २ || वेट० बनिन् नः परम् इवे मेधावि हुन् उम स्वामिन् नाना माणसाने बाहुः ॥ ४ ॥ त्वोतसो भगवभिन्द्र त्रिो वर्ष में स्पाम स॒रयों नृणन्तेः । ये॒ना॒नासो॑ बृ॒हद॑नस्य रा॒य आ॑ाय्य॑स्य ह॒ावने॑ पुरुषोः ॥ ५ ॥ म्बध्ऽक॑तासः । BBऽव॒न् । इ॒न् । विप्रो वयम् । क्याम्म | सुरः । गुणस्तैः । भेजानास॑ः । बृहत्ऽदे॑वस्य | रू॒पः । काष्य॑स्य । दाबने॑ । पुरुऽयोः ॥ ५ ॥ रक्रियामा काम महादीष्ठिम् मन्डी दाबान बधि: ॥ ५ ॥ विवाहपाध्याचे महामो वः ॥ [ ३ ] मौऋषिः दश इन्द्रस मी म नरिन्द॒ स्वदर्भ न ज्यायो अनि पुजन् । नकिंवा या न्यम् ॥ १ ॥ नकैः || | उत्तरः। अन् अ॒स् । न्। नकैिः पूष | य | लम् ॥ मेहेनन्।उत्तरकायोचिये, पूर्णकालीमाथिई, नारि समः ॥ १ ॥ स॒धा ते॒ अनु॑ कृ॒ष्टयो विश्वा॑ च॒वातुः । स॒त्रा यहाँ अंसि श्रुतः ॥ २ ॥ ५.५ १. पे... 4. जो.. मारिसको वि.