पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६४ सभा [1,1,1 । सत्यम् । अवाना | सुषम् । तत् | इन्वः॑ः । । सो कन्| अइन्। गोः । था। वदईतम्। अविंडहितानि 1 अ । चिः । श्वाः । चि॒ित् | नाना ॥ ५ ॥ बंट० एवंद सत्यम् धन्वन्दौ! दुर्गा सन् इदम् इन्द्रो दम् रम् ईजम्वपिहिन्द्रारान मैदान' दिन?' मार विन्तौ ॥ ५ ॥ इति तृतीयाः ॥ [९] 'वामदेवो मौतम ऋषिः । इन्द्रो देना आ नः • स्तुत उप वाजेभिरूती इन्द्र॑ साहि दर॑भिर्मन्दुसानः। ति॒रः सर्वना पुरुषभन सत्यरोवाः ॥ १ ॥ आ । नः । स्तुतः । उप॑ । ने॑भिः । ऊर्ती | इन्द्र॑ । यादि । इऽमिः । मन्दसा॒नः । ति॒रः । वि॒त् ॥ अ॒र्य॑ः । सव॑ना । | गुणानः स॒त्योधाः ॥ १ ॥ मेट'वरः मानःस्माकम् अणाम् तिरः इलिम (३.९०काखानि नामिश्विामी स्वामी तुमःमः ॥ १ ॥ आहात नत्वान् इ॒यमा॑नः मि॒रुप॑ य॒ज्ञम् । वो॒ यो अमी॑रु॒र्मन्य॑मानः भि॒र्मम॑ति॒ सं च ॥ २ ॥ था । दि । स्म । याति॑ । मषैः । चत्वान् | इ॒यमा॑नः । सोऽर्भः । उप॑ । य॒ज्ञभ् । सुऽअर्थः । यः । अमौकः । मन्य॑मानः । मुत्वानेभिः | मन सम् | हु |ः ॥ २ ॥ इम्रानः सम् उपनिष ॥ ॥ आ॒वषेद॑स्य॒ कर्णं वाज॒यध्यै॒ जुटामनु॒ प्र दिशे॑ मन्द्रि॒यध्ये॑ । वृषा॒णो राम॑से॒ वि॑ष्मा॒ कर॑न्त॒ इन्द्र॑ः सुतीघोम॑मं च ॥ ३ ॥ स॒क्ये॑ । इद | अ॒स्य॒ कर्णौ । वा॒यध्यै । इष्टम् । अनु॑ । प्र । दिश॑म् । अ॒न्त॒यध्ये॑ । 1 बार्धसे | तुष्मिान् | करंद | अ॒ः |इन् । अर्मयम् | ८ ॥ ३ ॥ ११.१.२३. 4. सा. T-M. FOR