पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुम् go49]] बेट० करमाकान्जस्य समतिथिः थी। प्रायः अति पाव दावोः ॥ २ ॥ कथा पृ॑णोति इ॒यमा॑न॒मिन्द्र॑ कुवा झुण्वमसामस्य भेद । का अस्प पूर्वीरुपेमावयो क॒धैन॑मातुः परि॑ जरि॒त्रे ॥ ३ ॥ कृ॒षः । शृ॒णोति॒ । हू॒यमा॑नम् । इन्द्र॑ः | कृ॒षा | शृ॒ण्वन् । अव॑साम | अ॒स्य॒ | श्रॆ । काः॥ अ॒स्य॒ १ पूर्वीः । उप॑ऽमातयः ॥ छ । कुषा । ए॒न॒म् । आहुः । परि॑म् | जरि॒त्रे ॥ ३ ॥ बेटकम् मृयोति हूममानम् इषिः इन्द्रः कारोशः खानावि रक्षणानि | कारावयः स्वःमा एनम्बया ३॥ क॒था स॒त्राय॑: समा॒नो अ॑स्य॒ नश॑द॒भि द्रविणं दीभ्योनः । दे॒डो त्रन्नवे॑दा म ऋ॒तानां नमो॑ जगभ्वाँ अ॒भि सज्जपत् ॥ ४ ॥ क॒षा । स॒ऽबाध॑ः । शश॒मानः । अ॒स्य॒ । नश॑त् । अ॒भि । प्रमिंगम् । वीप्पनः । दे॒वः । अ॒व॒त् । नवे॑दाः । मे॒ ॥ अ॒वाना॑म् 1 नर्मः । गुम्बान्। बुभि | पत् | जुजो॑षत् ॥ ४ ॥ पेटफंडायुयान इन्त्र भनम् वः सोऽयं ऐया अमेत् ज्ञान महाविहीवान मन् म पछि सेव कथा कद॒स्या उषसों दे॒वो मस्य स॒म्यं जोष। कृषा कद॑स्य स॒ख्य॑ सवि॑म्का जैतनको ॥ ५ ॥ क॒था । कत् । अ॒स्मा॑ । उ॒षसः॑ः 1 विश्व॑द्रौ । दे॒वः । मते॑स्य । स॒ख्यम् | जुजोष । क॒षा । ऋत् ॥ अ॒स्य॒ । स॒ख्यम् । सबैऽन्यः । ये । अ॒स्मि॒न् । काम् । मुऽयुर्जम | तसे ॥ ५॥ पेटमा कुन् ॥ ५ ॥ हुन् वात्मनः सु ठि वटा यो वः ॥ कर्मका 1.२-१२-२.