पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tyka अ॒स्माक॒मित्ति॒स्मि॑न्द्र॒स्मभ्यं चि॒ उप॑ महि॒ वाजा॑न् । अ॒स्मभ्यं॒ विश्व इणः रैमासमैन बोधि गोदाः ॥ १० ॥ अ॒स्माक॑म् । इत् । छु । मि॒ त्वम् इ॒न्दु । अ॒स्मभ्य॑म् वि॒त्रान् । उप॑ । स॒ह । बाजा॑न् । अ॒स्मभ्य॑म । पिः पुणः पुरमीः । अ॒स्माक॑म् मघव॒न्। भोज्दाः ॥१०॥ अस्माकम्दानम् इन्द्रसुतुमा मात्र मागाकपाणिि बाद कामयम्सबमा वामन भवानी प्य नूहुत ईन्द्र॒ न शृंणान इ जनघोन पीपेः । अर्कोरि ते हरियो नव्यै॑ वि॒या स्पौम र॒थ्ये॑ः सद॒ासाः ॥ ११ ॥ 1 इ । स्तुतः | इ॒न्द्र॒ | 3 | गृणानः | इथे॑म् | अ॒त्र | नूच॑ः । न । पि॑प॒रिति॑ि पीपेः । अकौरि । ते| हरिवनव्य॑म या स्मा॒ | र॒म्यैः | सदाऽसा ॥ ११ ॥ बेट १६.२१.११ ॥ विचाराध्याचे मो [२३] मौषिः इन्दुसम्बन्धागार सर्व वा वि कृ॒षा म॒हाम॑श्च॒त्स्य॒ हो पायो अभि सोमः । पित्रे छानो इमो बन्यो॑ व॒ध शुष्वः सु॑च॒ मन॑यः ॥ १ ॥ कृ॒षा । स॒हाम् । अमू॒धत् । कस्य॑ होते. य॒ज्ञम् | नूषाणः ॥ अ॒भि । सोम॑म् । ऊर्मः । पिनेन् । उग्रामः । जुषमा॑णः । अन्वः॑ः । स । अ॒यः । सूचते | धनय ॥ १ ॥ बेट० रुभिन्डर प्रवितार बजे की होतुः मम क्याम् व्यभिच्छ ऊधनि हविचम्किोमम्म प्रतिशत नीयः समयावानाम् होचमायें धर्म ॥ 3 ॥ को अस्य मीरः स॑ष॒माद॑माप समा॑नंत्र सुमातभिः॒ः को अस्य कस्यचिकित बच्मनस्य॒ यज्यो॑ः ॥ २ ॥ कः | अ॒स्य॒ | वी॒रः । स॒ध॒माद॑म् | सम्| नंदा । सुमतिऽभिः । कः । अस्य | कद अ॒स्पृ । चि॒जम् । वि॒कटे कद ऊशी पू भुषत् । श॒समानस्यै । यज्यौः ॥ २ ॥ J .....