पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृतीय विश्वि॒दा पूर्ष्या जाय॑माना हि जागृ॑वि अ॒स्यमा॑ना । मुद्रा खाण्यर्जुना बना मे स॑न॒जा पिष्पा धीः ॥ २ ॥ १] दि॒िवः । विद था। पूर्व्यां जायैमाना | वि जागृषिः । वि॒यवे॑ श॒रमा॑ना 1 मुखा। वस्त्राणि । अर्जुना । बसना | सा| इ॒यम् । अस्मे इनिं। सजा। पित्र्यो । बीः ॥२॥ पुरावनी कामना कल्याणानि माणि इनमाकर क्रमःशुपचापुरातीमो इति यदि मनसा व्यावत खाचा बवति' इति महम् इति ॥ २ ॥ बसाना विभवति । 7788 य॒मा वि॒दत्रे यम॒सव या अपन॒दा अस्थ ऋषि माना मिथुना संचेते तमोहना नपुंषो बुद्ध धर्ता ॥ ३ ॥ I बमा | चिद व एमडस् । अायो अर्मम् | पसंद था। हि । अम्पा॑त् । चूँषि | जाता | मि॒िघुना | सचेते॒ इति॑ त॒न॒ऽइौ । नम॑षः । [ | आईवा ॥ ३ ॥ पुत्रामादेशम् अन्य सम्ममा ० इन्द्रमविवस्व विवस्वानिधि अभू गू भविड हि मोरी से ज्योतीको नमसोन्या भोज्योः २४.६९, बाग्ज्योतिः' ( मा १४,५,१.५ ) इति बातम्, बकरूच शुभम् जागताविठ। केचिदिन्द्रायः ठमेवांभ्यास इति ॥ ३॥ निन्द॒ता ये अ॒स्माकं॑ पि॒तरो गोधुं यो॒ोषाः । इन्द्र॑ वा॑ हि॒ता माहि॑नावानुद् गोत्राणं मसृजे सनोवान् ॥ ४ ॥ ॥ प॒षाम् । नि॒न्दिता । मत्यैषु ये अ॒स्माक॑म् पि॒तर॑ः । गो पोधाः | इन्द्र॑ः । ए॒पाम् । दु॑ह॒ता । माहि॑नऽवान् । उद । गा॒त्राणि॑ स॒तुने॒ । सना॑ऽवान् ॥ ४ ॥ एवामदार एपिवान बोर नयामावारणान मेरा प्रेम जन्म कर्मचाम् इति ॥ ४ ॥ १. २. पा 1. Art. ५... ९. 10. कारण ११. नास्ि . Foi infor ●.twi At. ८.